________________
* कार्मणशरीरसिद्धिः
किञ्च, बालशरीरचपलतादीनां युवशरीरे सञ्चारादाद्यशरीरधर्म सङ्क्रमस्य स्वसन्तानवर्तिपूर्व शरीराधीनतया तादृशस्यानुगतस्य कार्मणशरीरस्य तत्सञ्चारितधर्मवतश्चात्मन: सिद्धि: । ' एगे आया पुव्विं दुच्चिण्णाणं दुप्पडिकंताणं कडाणं कम्माणं' इत्यादिक आगमोऽपि विचित्रकर्मभोक्तुरात्मनः सत्तां व्यवस्थापयतीति सर्वमवदातम् ।
9919
चार्वाकमतानुयायिन उच्छृङ्खलनैयायिकास्तु -> ज्ञानादिकं प्रति तादात्म्येन क्लृप्तकारणताकस्य शरीरस्यैव • भानुमती
————
'ममेदं शरीरमि'ति केवलं यथाकथञ्चिच्छब्दप्रयोगमात्रमेव । प्रकृते निरुक्तेदन्त्वस्य बाह्यार्थधर्मत्वात् बहिरिन्द्रियजन्यत्वाच्चात्मभिने शरीरे एवं पारमार्थिकत्वम् । आत्मनि तु बहिरिन्द्रियव्यापारजन्यतादृशेदत्वस्य बाधात् 'ममायमात्मा' इति केवलं शब्दप्रयोगमात्रमेव, न तु तादृशप्रमितिरपि । अत एव 'ममायमात्मा' इत्यादिप्रयोगादात्मत्वस्याऽहन्त्वव्यधिकरणत्वं न साधयितुं शक्यते । 'अयमहं गुरुः', इत्यादौ तु गुरुत्वादेरहन्त्वव्यधिकरणत्वमेव, 'गुर्वी मे इयं तनु:' इत्यत्र शरीरादौ गुरुत्वादेः क्लृप्तत्वात्, इदन्त्वसंवलितत्वाच्च । 'अहं जाने, अहं सुखी 'त्यादौ तु ज्ञानादेरहन्त्वसमानाधिकरणात्मत्वसामानाधिकरण्यमेव, अन्यत्राऽक्लुप्तत्वात्, इदन्त्वसामानाधिकरण्याऽवगाहनाऽयोगाच्चेति । न च 'मामहं न जानामी' त्यादिप्रतीतेरात्मनो जडत्वापतिरिति वाच्यम्, तस्या न ज्ञानसामान्याभावविषयकत्वमपि तु विशेषज्ञानाभावविषयकत्वम्, ज्ञानाज्ञानयोरेका विरोधादिति विभवनीयम् । किञ्च बालशरीरचपलतादीनां = बालदेहधर्माणां चापल्यादीनां युवशरीरे सञ्चारात् = सङ्क्रमात् बालशरीरसिद्धिः । यथा युवशरीरे सञ्जातेा चापल्यादिधर्मसञ्चारेण युवशरीरात् प्राक् बालशरीरसिद्धिः तथैव आद्यशरीरधर्मसङ्क्रमस्य = प्रथमदेहे समुपजातस्य चञ्चलतादिधर्मसञ्चारस्य अपि तुल्ययुक्त्या स्वसन्तानवर्तिपूर्व शरीराधीनतया = स्वकीयसंन्तत्यन्त:पातिना पूर्विलदेहेन नियम्यत्वेौ हलौकिकप्रथमदेहपूर्वकालीनदेहसिद्धिः, तत्रापि सम्पन्नस्य पूर्तिलधर्मसञ्चारस्य स्वसन्तानगतपूर्वतनदेहनिमितकतया तत्पूर्वकालिकशरीरसिद्धिरित्येवं लब्धात्मलाभस्य तादृशस्य = धर्मसङ्क्रमनियामकस्य लाघवेन अनुगतस्य अनादिकालीनस्य कार्मणशरीरस्य सिद्धिः भवति । एवं तत्सचारितधर्मवतश्च = अनादिकालीनस्वकीयकार्मणशरीरसङ्क्रामितधर्मशालिनश्च आत्मन: सिद्धिः तादृशधर्माधारविधया सुकरेत्येवमनुमानादपि अनादिकालीनात्मसिद्धिः ।
अनुमानप्रमाणमुपदश्य साम्प्रतमागमप्रमाणेनाऽऽत्मसाधनप्रकारमावेदयति -> एमे आया इति । शेषमतिरोहितार्थम् । तदुक्तं शास्त्रवार्तासमुच्चयेऽपि यः कर्ता कर्मभेदानां भोक्ता कर्मफलस्य च । संसर्ता परिनिर्वाता स ह्यात्मा नान्यलक्षणः ॥ (9/20 ) इति ।
दीर्घ पूर्वपक्षमावेदयति -> चार्वाकमतानुयायिनः इति देहातिरिक्तात्मप्रतिक्षेपकवादिमतानुसारिणः उच्छृङ्खलनैयायिका: = न्यायदर्शनरादान्तलक्षणशृङ्खलात उद्गता: तु, अस्य चागे 'इत्याहु:' इत्यनेनान्वयः । आत्मवैभववादिमते शरीराद्यतिरिक्तस्य ज्ञानाद्यवच्छेदकत्वे घटाघवच्छेदेन ज्ञानाद्युत्पतिप्रसङ्गः । तन्निवारणकृते આત્મા બાહ્યઇન્દ્રિયગ્રાહ્ય ન હોવાથી બહિરિન્દ્રિયવ્યાપારનિયમ્ય ઇદત્ત્વપ્રકારકવિષયતા તેમાં આવી શકે તેમ ન હોવાથી તેવી વિષયતાથી નિરૂપિત વિષયિતા તે જ્ઞાનમાં બાધિત છે.
* अर्मशरीर जने जात्मानी अनुभानथी सिद्धि **
किञ्च वा । वणी, जी बात से छे} आलशरीरना थंयणता वगेरे धर्मोनों युवान शरीरमां संम थवाथी थापल्याहिधर्मयुक्त યુવાશરીરથી પૂર્વકાલીન બાલદેહ સંક્રામકરૂપે સિદ્ધ થાય છે. તેમ આદ્ય બાલશરીરમાં જે ભય, ચંચળતા વગેરે ધર્મનો સંક્રમ થયો છે, તે પણ પોતાના સંતાનમાં રહેનાર પૂર્વકાલીન દેહને અધીન હોવાથી પ્રથમ બાલદેહની પૂર્વે પણ સ્વસંતાનગત શરીરની સિદ્ધિ થશે. આમ ઉત્તરોત્તર શરીરમાં થયેલ ધર્મસંચારના બળથી પૂર્વ-પૂર્વ શરીરની સિદ્ધિ થશે. તે બધા શરીરને વિલક્ષણ માનવામાં ગૌરવ હોવાથી ધર્મસંક્રમનિયામકસ્વરૂપે અનુગત કાર્યણ શરીરની સિદ્ધિ થશે. અને કાર્યણશરીરે ભય, ચાપલ્યાદિનો જેમાં સંચાર કર્યો છે તેની સિદ્ધિ તેના આશ્રયસ્વરૂપે થશે. એનું નામ જ આત્મા છે. આમ, આત્માની સિદ્ધિ અનુમાનથી પણ થઇ શકે છે. આ જ રીતે આગમ પ્રમાણથી पाग आत्मानी सिद्धि यर्ध शडे छे. आ रघु ते आगम प्रभाग- एगे आया पुत्रिं दुचिण्णाणं दुप्पडिकंताणं कडाणं कन्माणं....' मतल કે પૂર્વે ખરાબ રીતે ભેગા કરેલ, અને જેનું પ્રતિક્રમણ- પ્રાયશ્ચિત્ત કર્યું નથી એવા પોતે જ કરેલા કર્મોને એકલો અત્મા જ ભોગવે છે, અન્ય કોઇ નહિ..’ આમ, આગમ પ્રમાણ પણ વિચિત્ર પ્રકારના કર્મોને કરનાર અને તેના વિચિત્ર ફળોને ભોગવનાર આત્માની સત્તાને=વિદ્યમાનતાને વ્યવસ્થિત કરે છે. આ રીતે અત્યાર સુધી બધું બરાબર જ કહેવાયેલ છે.
** शरीर ज्ञानसभवायिडारा - नव्यनास्ति
'चार्वा । नास्ति मतने अनुसरनारा अने पोताना दर्शननी श्रृंखलामां = भर्याहामां नहि अंधानार नव्यनैयायिओ नव्यनास्ति ૧. આનો ઉત્તરપક્ષ પૃષ્ઠ ૧૨૩ ઉપર
છે.