________________
६०८
तत्त्वन्यायविभाकरे
કહેવાય છે. આ અન્યત્વભાવનાથી “શરીર જ આત્મા છે–આવી બુદ્ધિનો અથવા શરીરની મમતાનો વિચ્છેદરૂપ ફળ મળે છે. તથાચ આવી ભાવના ભાવનારને સર્વસ્વનો નાશ થવા છતાં શોકનો અંશ પણ थती नथी..
अशुचिभावनामाह -
अशुचिमयः कायोऽशुचिहेतुकोऽशुचिस्यन्दी चेति विचारोऽशुचिभावना । एतया च शरीरविषये निर्ममत्वं स्यात् ॥१०॥
अशुचिमय इति । अशुचिप्रचुर इत्यर्थः तत्कथमित्यत्राहाशुचिहेतुक इति यतो गर्भ शुक्रशोणितमेलनप्रभवो जरायुवेष्टितो मात्राभ्यवहृतान्नपानरसवर्द्धितः क्लिद्यद्धातुसमाकुलोऽतोऽशुचिमय इत्यर्थः, उत्पन्नादपि तस्मात्सदाऽशुचीन्येव मलमूत्रश्लेष्मपित्तस्वेदादीनि निर्यान्तीत्यतोऽप्यशुचिमय इत्याहाशुचिस्यन्दीति, भावनाया अस्याः प्रयोजनमाह एतया चेति, निर्ममत्वमिति, शरीरपोषणश्रृङ्गारादावौदासीन्यमुदेतीति भावः ॥
અશુચિભાવનાનું વર્ણન भावार्थ - "अशुयिमय आया अशुयिथा न्य छ, अशुथिने अरावना छ, भावो विया२, मे “અશુચિભાવના.' વળી આ ભાવનાથી શરીરના વિષયમાં મમતાનો અભાવ થાય !” - વિવેચન – અશુચિની પ્રચુરતાવાળો દેહ કેવી રીતે અશુચિમય છે? તો કહે છે કે- “અશુચિથી જન્ય છે, કારણ કે-ગર્ભમાં શુક્ર અને શોણિતના સંબંધથી થયેલું, જરાયુ(ઓળ)થી વીંટાયેલ અને માતાએ ખાધેલ અન્ન-પાનના રસથી વધેલ ભીના થતા ધાતુઓથી વ્યાકુળ છે, માટે “અશુચિમય’ શરીર છે. ઉત્પન્ન પણ તે शरीरमाथी उमेश भण-भूत्र-३-पित्त-५२सेको ३ नाणे छे, भाटे आया 'अशुचिस्यन्दी' उपाय छे. मा ભાવનાથી શરીરપોષણ-શરીરશૃંગાર આદિ પ્રત્યે ઉદાસીનતાનો ઉદય થાય છે.
आश्रवभावनामाह - इन्द्रियाद्याश्रवद्वारा कर्मागमनचिन्तनमाश्रव भावना । अनया चावनिरोधाय यतेत ॥११॥
इन्द्रियादीति । बहुतरविद्याबलादियुताअपि तत्तदिन्द्रियविषयप्रसक्तचित्ता इहामुत्र च विनाशं प्राप्नुवन्ति अत एते चक्षुरादयो निजप्रवाहपतितमात्मानं सन्मार्गाभ्रंशयन्ति नदीप्रवाहः स्वस्मिन् पतितानां तृणकाष्ठादीनामिव । अत इन्द्रियादयश्शुभाशुभकर्मागमद्वारभूता जीवस्यापकारिण इति चिन्तनमाश्रवभावनेति भावः । लाभमाहानयाचेति, अनया भावनया इन्द्रियविषयेषु मनोव्यावृत्त्या अनर्थपरम्परैकजनकादाश्रवौघात्परावर्त्तत इति भावः ॥