________________
द्वितीयो भाग / सूत्र - ३-४, द्वितीयः किरणे निरीक्षितप्रतिलेखितभूमौ निक्षिपेत्साऽऽदाननिक्षेपणासमितिः, पुरीषप्रस्रवणनिष्ठीवनश्लेष्मशरीरमलानुपकारिवसनानपानादीनां जन्तुरहितस्थण्डिले उपयोगपूर्वकं परित्यजनं परिष्ठापनासमितिरिति पञ्च समितयः पूर्वमेव संवरनिरूपणे प्रदर्शिता इत्याशयेनोक्तं पूर्वमेवोक्ता इति ॥
સમિતિનું વર્ણન भावार्थ - “साधुना मायाम सथित विषयी सारी प्रवृत्ति, में समिति उपाय छ : अनेते. સમિતિ ઇર્યા આદિ રૂપ પાંચ પ્રકારની પહેલાં જ કહેલી જાણવી.”
વિવેચન – સાધુને યોગ્ય આચરણમાં જિનેન્દ્રપ્રવચનના અનુસાર પ્રશસ્ત પ્રવૃત્તિ, એ “સમિતિ', ગમનમાં સમ્યગુ એટલે જીવોના પરિહારપૂર્વક પ્રવૃત્તિ, એ ઇર્યાસમિતિ', નિરવદ્ય વચનમાં પ્રવૃત્તિ, એ
ભાષાસમિતિ અને બેતાલીશ દોષોના વર્જનપૂર્વક ભોજન આદિના ગ્રહણમાં પ્રવૃત્તિ, એ 'मेषसमिलि.' आसन-संथारी-412-41241-पाटिया-पव-पात्र-६ महिने साथीने, ५दिए કરી, સમ્યગુ એટલે ઉપયોગપૂર્વક રજોહરણ આદિથી પૂંજીને જે ગ્રહણ કરે અને જોયેલી અને પંજેલી જમીન ७५२. भू, ते. 'महाननिक्षे५९॥समिति.' list, लघुशं.1, धुंड, ई, शरीरनो भा, अनुपारी (અનુપયોગી-અકલ્પ) વસ-અન્ન-પાન આદિનો જંતુ વગરની જગ્યામાં ઉપયોગપૂર્વકનો પરિત્યાગ, એ પરિઝાપનિકાસમિતિ.” એમ પાંચ સમિતિઓ પહેલાં જ સંવરના નિરૂપણમાં પ્રદર્શિત કરેલ છે.
अथ भावनामाख्याति - धर्मार्थं चित्तस्थिरीकरणहेतुर्विचारो भावना । द्वादशविधा सा चेत्थम् ॥ ४ ॥
धर्मार्थमिति । भाव्यतेऽनयेति भावना, अभ्यासक्रिया, सा चाव्यवच्छिन्नपूर्वपूर्वतरसंस्कारस्य पुनस्तदनुष्ठानरूपा, आत्मगुणः ज्ञानजाज्ञानहेतुश्च दृष्टानुभूतश्रुतेष्वर्थेषु स्मृतिप्रत्यभिज्ञानकार्योन्नीयमाना च, धारणात्मकमितिविशेषरूपैवेयंयदा धर्मार्थं चित्तस्थिरतायां कारणं भवति तदा सा भावनोच्यत इत्याशयेनोक्तं धर्मार्थं चित्तस्थिरीकरणहेतुरिति, तथाच ज्ञानदर्शनचारित्रतपोवैराग्यादिषु चित्तस्थैर्याय यो विचारस्सा भावनेत्यर्थः । तस्या भेदा
१. मुख्यतया भावना पञ्चविधा दर्शनज्ञानचारित्रतपोवैराग्यभेदात् तत्र तीर्थकृतां प्रवचनस्य प्रावचनिकानामाचार्यादीनामतिशायिनां केवलिमनःपर्यवावधिमच्चतुर्दशपूर्वविदां अभिगमननमनदर्शनकीर्तनसम्पूजनस्तवनादिभिर्दर्शनभावना, भाव्यमानयानया दर्शनशुद्धिर्भवति । मौनीन्द्रं ज्ञानं प्रवचनं यथावस्थिताशेषपदार्थाविर्भावकं यत इहैव प्रवचने सम्यग् ज्ञातव्यजीवाजीवादिनवतत्त्वपरिज्ञानं दृष्टं तथा परमार्थरूपं मोक्षाख्यं कार्यम्, करणं सम्यग्दर्शनज्ञानचारित्राणि, कारकः सम्यग्दर्शनाद्यनुष्ठाता साधुः, क्रिया सिद्धिश्च मोक्षावाप्तिलक्षणा दृष्टा नान्यत्रैवं भावयतो ज्ञानभावना, अनया नित्यं गुरुकुलवासो भवति चारित्रभावना पूर्वमेव टीकाकृता प्रदर्शिता । केन निर्विकृत्यादिना तपसा मम दिवसोऽवन्थ्यो भवेत् कतरद्वा तपोऽहं विधातुं प्रभुः, कतरच्च तपः कस्मिन् द्रव्यादौ मम निर्वहति इति भावनीयं, इत्यादिरूपेण तपसि भावना । वैराग्यभावना च द्वादशविधा ग्रन्थकृता सम्प्रति प्रदर्श्यत इति ॥