________________
तृतीयो भाग / सूत्र - ३३-३४-३५, प्रथमः किरणे
५७९ ઉત્તરાધ્યયનથી સ્વલ્પતર કાળપ્રવ્રજિતના પરિજ્ઞાન માટે તૈયાર કરેલ છે. પદવિભાગસામાચારી પણ છેદસૂત્રરૂપ નવમા પૂર્વમાંથી જ તૈયાર કરેલ છે.) ઇચ્છાકાર આદિ લક્ષણવાળી ‘દશવિધસામાચારી” કહેવાય છે. પદવિભાગસામાચારી એટલે છેદસૂત્રો કહેવાય છે. આવી રીતે ત્યાં એક સામાચારીમાં વર્તમાન સાધુ 'समनो' उपाय छे.
अथ ब्रह्मचर्यगुप्तिमाह -
वसतिकथानिषद्येन्द्रियकुड्यान्तरपूर्वक्रीडितप्रणीतातिमात्राऽऽहारभूषणगुप्तिभेदेन ब्रह्मचर्यगुप्तिनवधा ॥ ३४ ॥
वसतीति । भूषणान्तं द्वन्द्वस्ततो गुप्त्या तत्पुरुषः । ब्रह्मचर्यगुप्तिमैथुनविरतिव्रतस्य रक्षाप्रकारः, नवविधगुप्तिसेवनाद्धि सर्वकालं प्रमादरहितस्सन्नप्रतिबद्धविहारितया गुप्तीर्ब्रह्मचारी चरेदिति ॥
બ્રહ્મચર્યની ગુદ્ધિ(વાડ)નું વર્ણન भावार्थ - "सतिगुप्ति-थाप्ति-निषद्याप्ति-5न्द्रियगुप्ति-दुइयांतरसुप्ति-पूर्वतराप्तिપ્રણીતગુપ્તિ-આહારગુપ્તિ અને ભૂષણગુપ્તિના ભેદથી બ્રહ્મચર્યની ગુપ્તિ નવ પ્રકારની છે.”
વિવેચન – મૈથુનવિરતિના વ્રતનો, બ્રહ્મચર્યગુપ્તિએ રક્ષાના પ્રકાર છે. ખરેખર, નવ પ્રકારની ગુપ્તિના સેવનથી સર્વકાળ પ્રમાદ વગરનો હોતો, અપ્રતિબદ્ધ વિહારી બની, બ્રહ્મચારી ગુપ્તિઓનું પાલન કરે.
अथ वसतिगुप्तिमाह - स्त्रीषण्डादिवासस्थानवर्जनं वसतिगुप्तिः ॥ ३५ ॥
स्त्रीति । स्त्रियो दिव्या मानुष्यो वा षण्डो महामोहकर्मा स्त्रीपुंससेवनाभिरतः आदिना पशवो ग्राह्याः तदाकीर्णवसतौ शयनासनादीन्युपभुञ्जानस्य ब्रह्मचारिणोऽपि सतो ब्रह्मचर्ये स्वस्य किमेतास्सेवे उत नेति परेषां वा किमसावेवंविधशयनासनादिसेवी ब्रह्मचार्युत नेति संशयस्समुपजायते, स्त्र्यादिभिरत्यन्तापहृतचित्तत्वाच्च विस्मृतसकलाप्तोपदेशस्य 'अस्मिन्नसारे संसारे सारं सारङ्गलोचन' त्यादिकुविकल्पान् विकल्पयतो मिथ्यात्वोदयतः कदाचिदेतत्परिहार एव तीर्थकृद्भि!क्तः, एतदासेवने वा यो दोष उक्तस्स दोष एव न भवतीत्येवंरूपा विचिकित्सा स्यात्, धर्मं प्रत्यपि किमेतावतः कष्टानुष्ठानस्य फलं भविष्यति न वेति संशयः स्यात्, ततथ केवलिप्रज्ञप्ताद्धर्माच्छ्रुतचारित्ररूपात् समस्ताद्धृश्येत् तस्मास्त्रीषण्डाद्याकीर्णतारहितानि शयनासनस्थानादीनि यः सेवते स एव निर्ग्रन्थो द्रव्यभावग्रन्थान्निष्क्रान्तत्वादतः तादृशशयनासनस्थानादिपरिवर्जनं वसतिगुप्तिरिति भावः ॥