________________
द्वितीयो भाग / सूत्र - २४, पञ्चमः किरणे
२२७ तदाऽप्रदर्शितान्वयलक्षणो न दृष्टान्तदोषः, किन्तर्हि, हेतोरेव, प्रतिबन्धस्याद्यापि प्रमाणेनाप्रतिष्ठितत्वात् प्रतिबन्धाभावे चान्वयासिद्धेः, न च हेतुदोषोऽपि दृष्टान्ते वाच्यः, अतिप्रसङ्गात्। तथाऽप्रदर्शितान्वयविपरीतान्वयावपि न दृष्टान्ताभासतां स्वीकुरुतः, अन्वयाप्रदर्शनस्य विपरीतान्वयप्रदर्शनस्य च वक्तृदोषत्वात्, तद्दोषद्वारेणापि दृष्टान्ताभासप्रतिपादने तदियत्ता विशीर्येत, वक्तृदोषाणामानन्त्यात् । नन्वनयोर्वक्तृदोषत्वेऽपि परार्थानुमाने तत्कौशलमपेक्षत एव, अन्यथोपन्यासे बुभुत्सितार्थासाधकत्वादिति चेन्न, करणापाटवादीनामपि दृष्टान्ताभासत्वापत्तेः, करणपाटवव्यतिरेकेण हि न परप्रत्यायनं समस्ति, विस्पष्टवर्णाग्रहणे व्यक्ततया तदर्थावगमाभावादित्याहुः, तन्न परस्मै व्याप्तिप्रतिपादनस्थानं हि दृष्टान्तः, प्रतिपाद्यानुरोधेन परार्थानुमाने उदाहरणस्यानुज्ञातत्वेन तस्य च दृष्टान्ताभिधानरूपत्वात्, सोऽपि महानसादिदृष्टान्तो यदि साध्यसाधनयोगी न भवेत्तर्हि कथं ततो व्याप्तेः स्मरणं भवेत् दृष्टान्ततदाभासयोश्च विवेकः स्यात् ततोऽवश्यमेव स साध्यसाधनयोगी स्यात् प्रदर्शनीयञ्च परस्मै तत्र साध्यं साधनञ्च तत एव तयोस्सत्त्वासत्त्वाभ्यां दृष्टान्ततदाभासौ भवेताम्, अत एव च तत्साधर्म्यतो वैधयंतश्च द्वैविध्यं सङ्गतिमञ्चति, उक्तञ्च हेमचन्द्राचार्यैः दृष्टान्तस्य लक्षण तद्भेदश्च "स व्याप्तिदर्शनभूमिः, स साधर्म्यवैधाभ्यां द्वेधा" इति, उक्तञ्चान्यत्र तैरेव "परार्थानुमानप्रस्तावादुदाहरणदोषा एवैते दृष्टान्तप्रभवत्वात्तु दृष्टान्तदोषा उच्यन्त" इति । परस्य व्याप्तिस्मरणानुत्पादे वक्त्रुपन्यस्तदुष्टोदाहरणस्यैव निबन्धनत्वमन्यथोदाहरणादिदोषोद्भावनमेव निरर्थकं भवेत् साध्यधर्मादिविकलदृष्टान्तोद्भावनस्य वक्तृदोषनिबन्धनत्वेन तस्यापि दृष्टान्ताभासत्वं न स्यादिति यत्किञ्चिदेतत् ॥
અપ્રદર્શિતાન્વયરૂપ અને વિપરીતાન્વયરૂપ દેખાત્ત भावार्थ - "२६ मनित्य छ, भ3-14 . भ3-42. साम महा अन्वय सध्यारनी सत्तामा પણ નહીં પ્રકાશેલ હોવાથી “અપ્રદર્શિતાન્વય' છે. ત્યાં જ જે અનિત્ય છે, તે કૃતક છે. જેમ કે-ઘટ. આ प्रमान 'थनमा विपरीतन्वय.”
विवेयन - 'अनित्य इति, अप्रदर्शनादिति ।' क्यनथी शिd lanी हा वस्तु સમજવાની છે કે-અપ્રદર્શિતાન્વય સ્થળમાં વસ્તુમાં રહેલ કોઈ દોષ નથી. વળી પરાર્થ અનુમાનમાં
(१) ५३५२, मा प्रमाणोन थनमा भनित्यत्व व्याप्य छ-अर्यत्व व्या५४ छ. भावी विपरीत व्यायવ્યાપકભાવની પ્રતિપત્તિ થાય! તે વિપરીત પ્રતિપત્તિથી સમવ્યાત્તિવાળા સ્થળમાં સાધનમાં વ્યાપકપણાના કથનથી સાધ્યની પ્રતિપત્તિ ન થાય! આમ દૂષણ છે. વિષય વ્યાપ્તિવાળા સ્થળમાં તો તે વિપરીત પ્રતિપત્તિથી વ્યાપ્તિનું अग्रड छ, -व्यभियानुं न छ. (२) आर्य छ, त भनित्य छ. हेभ 3-घट आहि. आप क्यन સિવાય અન્વયની અપ્રતીતિ હોવાથી, એવો ભાવ છે.