________________
२२०
तत्त्वन्यायविभाकरे अथानुमानाभासात्मकज्ञानजनकहेत्वाभासनिष्ठगमकताप्रयोजकतर्कादीनामाभासरूपाणां स्वरूपं वक्तुं प्रथमं तर्काभासमाह -
असत्यां व्याप्तौ तर्कप्रत्ययस्तर्काभासः । यथा यो यो मित्रातनयः स स श्याम इति ॥ १६ ॥
असत्यामिति । अविद्यमानायामित्यर्थः, तथा च व्याप्तिर्नास्ति ययोः तत्र केवलमाकारमात्रेण तर्करूपतया यो भासते स तळभास इत्यर्थः । दृष्टान्तमाह यथेति स श्यामो मित्रातनयत्वादित्यत्र हि श्यामत्वमित्रातनयत्वयोर्वस्तुतो व्याप्तिास्ति श्यामभिन्नस्यापि मित्रातनयस्य संभवात् परन्तु यावान् कश्चिन्मित्रातनयस्स श्याम इति सर्वाक्षेपेण प्रत्ययात्तस्य तर्काभासत्वं शाकाद्याहारपरिणामपूर्वकमित्रातनयत्वस्यैव व्याप्यत्वादिति भावः ॥
તર્વાભાસ હવે અનુમાન આભાસ આત્મક જ્ઞાનજનક હેત્વાભાસમાં રહેલ આભાસરૂપ ગમકતાના પ્રયોજક તર્ક આદિના સ્વરૂપને કહેવા માટે પહેલાં તકભાસને કહે છે.
भावार्थ - "अविद्यमान व्याप्तिमiतन मास, मे. 'मास' छ." ठेम 3-3 मित्रानतय छे, તે તે શ્યામ છે ઇતિ. • विवेयन - 'असत्यामिति' भविधमान वो अर्थ छ. तथा ४ जननी व्याप्ति नथी, त्यi qण આકાર માત્રથી તકરૂપપણાએ જે ભાસે છે, તે તકભાસ. અવ્યાપ્તિમાં વ્યાપ્તિ જ્ઞાનરૂપ છે. દષ્ટાન્તને કહે છે :-'यथेति ।' 'ते. श्याम छ,' भ3-मित्रापुत्र छ. ५३५२, मा अनुमानमा श्यामत्व भने भित्रातनयत्वमा વસ્તુતઃ વ્યાપ્તિ નથી, (અહીં હેતુ સોપાધિક હોવાથી સાધ્ય એવા શ્યામત્વની સાથે હેતુની-મિત્રાતનયત્વની વ્યાપ્તિ નથી.) કેમ કે-શ્યામથી બીજો પણ મિત્રાતનય છે. પરંતુ જે કોઈ માત્ર મિત્રાતનય છે, તે શ્યામ છે, એવી સર્વના આક્ષેપપૂર્વક બુદ્ધિ થવાથી તેનું તર્વાભાસપણું છે; કેમ કે-શાક આદિ આહાર પરિણામપૂર્વક મિત્રાતનયમાં શ્યામત્વની વ્યાપ્તિ છે.
तर्कस्य प्रत्यभिज्ञास्मरणजन्यत्वेन तयोराभासौ वक्ति -
तुल्ये वस्तुन्यैक्यस्य, एकस्मिश्च तुल्यतायाः प्रत्यभिज्ञानं प्रत्यभिज्ञाभासः । यथा तदेवौषधमिति, एकस्मिंश्च घटे तेन सदृशमिति ज्ञानम् । अननुभूते तदिति बुद्धिस्स्मरणाभासः । यथाऽननुभूतशुक्लरूपस्य तच्छुक्लं रूपमिति बुद्धिः ॥ १७ ॥
तुल्य इति । तिर्यक्सामान्यविषयकत्वेनोर्खतासामान्यविषयकत्वेन च प्रत्यभिज्ञाया द्वैविध्यात्तुल्ये वस्तुनि तिर्यक्सामान्यालिङ्गिते भावे ऐक्यस्य ऊर्ध्वतासामान्यमवलम्ब्य