________________
१३४
तत्त्वन्यायविभाकरे बालनिष्ठं, अवशिष्टं मूलं स्फुटार्थम् । नन्वावापोद्वापाभ्यां क्वचिदेव तर्कस्समुल्लसतीत्युक्तं तत्किमन्येनापि प्रकारेण स समुदेतीति जिज्ञासायामाह क्वचिच्चेति । अत्रायं भावः, कश्चिदाप्तस्स्वयं तर्केण वाच्यवाचकभाव शब्दार्थयोरवगत्य परं प्रति बोधयितुं परस्मिन्स्तदनुसारितर्कोत्पत्तिहेतुं परार्थतर्कमभिधत्ते, वत्स ! गोजातीयोऽर्थो गोजातीयशब्दवाच्यो गोजातीयश्च शब्दो गोजातीयार्थस्य वाचक इत्यवेहीति, ततश्चासौ वाच्यवाचकयोरुपलम्भानुपलम्भद्वारेण तथाप्रतिपद्यमानस्तर्कादेव वाच्यवाचकभावं विजानाति, इयञ्चव्याप्त्या वाच्यवाचकभावप्रतीतिबोध्या, शृङ्गग्राहिकया तु नियतव्यक्तावयं पुरोवर्ती भावोऽस्य शब्दस्य वाच्य इति, तथाऽऽगमादेरपि सा भवति, तदूर्ध्वं तु व्याप्तिद्वारेण तर्कादेव प्रत्येति, इत्थम्भूतसर्व इत्थम्भूतस्य सर्वस्य शब्दस्य वाच्य इत्थम्भूतशब्द इत्थम्भूतस्य सर्वस्यार्थस्य वाचक इति ॥ ननु वाच्यवाचकभावविषयके तर्केऽपि व्याप्तिज्ञानात्मकतर्क इवानुभवस्मृत्योः क्वचिदेव कारणत्वं किं वा सर्वत्रेत्यत्राह तर्के चेति, वाच्यवाचकभावविषयकेत्यादिः, अन्यथा साक्षादेव जायत इत्यनेन विरोधापत्तेः, कारणमिति, तथा चात्र तयोः कारणत्वं नियतमिति भावः । अथ तर्फ निगमयतीतीति ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वर
चरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणाविनिर्मितस्य तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाश
व्याख्यायां अनुमानपरिकरो नाम
तृतीयः किरणः समाप्तः
હવે વાચ્યવાચક ભાવસંબંધની ઉત્પત્તિનું વિધાન કહે છે.
ભાવાર્થ – “વાવાચક સંબંધ જ્ઞાનનો ક્વચિત્ આવાપ-ઉદ્ગાપથી ઉદય થાય છે. જેમ કે'प्रयोजकवृद्धप्रयुक्ता ।' 'यो दापो'-04। थनना श्र१९॥ पछी गायने दावानी प्रवृत्तिवाणा પ્રયોજયવૃદ્ધની ચેષ્ટાના દર્શનથી જન્ય, આ વાક્યથી જન્ય “આ અર્થવિષયક જ્ઞાનવાળો છે.” આવા અનુમાનજ્ઞાનવાળા પણ બાળકની તે તે અર્થવિશેષ્યવાળા તે તે વાક્યમાં ઘટિત તે તે પદવાચ્યત્વના संशयवाणाने, बान्तरमा 'प्रयोजकवृद्धप्रयुक्त' 'मायने व अने घोडाने या'-आगोश०६ अने આનયન શબ્દવિષયક આવાપ અને ઉવાચ્ય છે અને ગોજાતીય શબ્દ ગોજાતીયનો વાચક છે.'-આવા આકારવાળો તર્ક ઉદિત થાય છે. ક્વચિત્ આપ્તપુરુષપ્રયુક્ત પરાર્થ તકરૂપે “આ અર્થ આવા શબ્દથી વાચ્ય છે અને આવો શબ્દ આવા અર્થનો વાચક છે. આવા વાક્યથી વાચ્યવાચકભાવનું જ્ઞાન થાય છે. વળી તર્ક પ્રત્યે અનુભવ, સ્મૃતિ અને પ્રત્યભિજ્ઞાન કારણ છે.”