________________
सूत्र-७
૬૯
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦ परीक्षया आगमव्यतिरिक्तैः प्रमाणैः छद्मस्थप्रत्यक्षादिभिः परीक्ष्यमाणं न जातुचिदुपलभ्यत इति ।
एवमनुपममव्याबाधं शाश्वतं स्वाभाविकं मुक्तिसुखमनुभवति क्षपितसकलकर्मजालः ।
यः पुनरधुना दुःखबहुलं संसारमवेक्ष्य तन्निःसरणकृतप्रयत्नः सम्यग्दर्शनज्ञानचरणसम्पन्नो भिक्षुर्मोक्षाय घटमानो मोक्षार्थं कृतोत्साहो दुष्षमाकालदोषात् परिपेलवकीलिकासेवार्तसंहननदोषादनेकापायाल्पायुर्दोषाच्चाल्पशक्तिरतीवस्तोकवीर्यः कर्मणां च मोहनीयादीनामतिगुरुत्वादिति तीव्रानुभावात् अकृतार्थ एव अक्षपितकर्माष्टक एवोपरमते कालं करोति, स खलु उपचितशुभराशिः सौधर्मादीनां द्वादशानां कल्पानां विमानानां च सर्वार्थसिद्धान्तानामन्यतमस्मिन् कल्पे विमाने देवतयोपपद्यते,
तत्र सौधर्मादिषु कल्पेषु विमानेषु वा सुकृतं कर्म पुण्यं तस्य फलं विपाकमनुभूयायुषः स्थितिक्षयात् प्रच्युतो मगधादावार्यदेशे क्षत्रियादिमनुष्यजाताविक्ष्वाकुकुलादिषु शीलवत्सु सच्चेष्टेषु विद्या मुक्त्यनुगुणं ज्ञानं विनयोऽभ्युत्थानादिः विभवो धनधान्यद्रविणसंपत् विषयाः शब्दादयः सर्वेषामेवैषां विस्तरः प्राचुर्यं विस्तर एव विभूतिः तयुक्तेषु मनुष्येषु प्रत्यायातिमवाप्य जन्म समधिगम्य पुनः सम्यग्दर्शनादिविशुद्धं बोधिमवाप्नोतीति, ज्ञानचरणे बोधिशब्दवाच्ये ते समवाप्नोतीत्यर्थः । अनेनोक्तलक्षणेन कुशलाभ्यासानुबन्धक्रमेण सुखपरम्परायुक्तेन परं प्रकर्षतस्त्रिर्जनित्वा मनुष्यो देवः पुनर्मनुष्य इत्येवं त्रीणि जन्मानि समवाप्य सम्यक्त्वज्ञानलाभादाहितसंवरस्तपसा क्षपितसमस्तकर्मराशिः सिद्ध्यति सिद्धिक्षेत्रे इति ।
उक्तं चएवं संवरवर्मा पिनह्य सम्यक्त्ववाहमधिरूढः । सज्ज्ञानमहाचापो ध्यानादितपःशितपृषत्कैः ॥१॥