________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦
सूत्र-७ संहरणं द्विविधमित्यादि गतार्थं, समभूतलाद्भूभागानवयोजनशतान्यारुह्य तत उपयु॑र्ध्वलोकः, अधोलोकोऽपि नवयोजनशतान्यवगाह्य परतः, अष्टादशयोजनशतपरिमाणो मध्ये तिर्यग्लोकः, भाष्यशेषं पठितसिद्धं, एवं क्षेत्रगतमल्पबहुत्वमभिधाय कालकृतमल्पबहुत्वं भण्यतेकाल इति त्रिविधो विभागो भवतीत्यादि सुज्ञानमेव भाष्यं,
गतावल्पबहुत्वं चिन्त्यते-तिर्यग्योन्यनन्तरगतिसिद्धा इति, तिर्यग्योनेरुवृत्त्य मनुष्यगतौ सिद्धस्तथा मनुष्यगतेरेवोवृत्य मनुष्येषूत्पद्य सिद्धाः, एवं शेषेष्वपि वाच्यं,
लिङ्गमिति स्त्र्यादिकं, नपुंसकसिद्धाः स्तोकाः, स्त्रीसिद्धाः सङ्ख्येयगुणाः, पुंसिद्धाः सङ्ख्येयगुणा इति ।
तीर्थमित्यत्र अल्पबहुत्वचिन्ता, तीर्थकरतीर्थे नोतीर्थकरसिद्धा अतीर्थकराः सन्तः सिद्धास्तीर्थकरसिद्धेभ्यः सङ्ख्येयगुणाः, ते नपुंसकादयोऽपि सर्वे सङ्ख्येयगुणाः तीर्थकरसिद्धेभ्यः, ।
एवं चारित्रमित्यत्रापि तावेव द्वौ नयौ, चतुश्चारित्रसिद्धेषु द्वौ विकल्पौ त्रिचारित्रसिद्धेष्वपि द्वावेव, सर्वत्र सङ्ख्येयगुणत्वं,
प्रत्येकबुद्धबोधित इत्यत्र सर्वस्तोकाः प्रत्येकबुद्धसिद्धाः, सर्वत्र सङ्ख्येयगुणत्वं । ज्ञानमित्यत्रापि सर्वत्र सङ्ख्येयगुणत्वम् ।
अवगाहनेत्यत्र उत्कृष्टावगाहनासिद्धाः असङ्ख्येयगुणाः, द्वावसङ्ख्येयगुणौ द्वौ विशेषाधिकाविति ।
अन्तरमित्यत्राष्टासु समयेषु नैरन्तर्येण सिद्धाः अष्टसमयसिद्धाश्च तेऽनन्तरसिद्धाश्चेति समासः, एवं सप्त, सर्वेऽपि सङ्ख्येयगुणाः,
सान्तरेष्वपीत्यादि, एकसमयान्तरसिद्धाः सङ्ख्येयगुणाः, यवमध्यं प्रायस्तपोऽनुष्ठानं तस्मिन् यवमध्यान्तरे च सहख्येयाणा, अधस्ताद्यवमध्यान्तरे असङ्ख्येयगुणाः ।