________________
૫૮
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦
સૂત્ર-૭ सामान्यमात्रेऽविशेषिते वक्तव्यं, तत्राव्यञ्जिते त्रिचतुःपञ्चचारित्रपश्चात्कृतिकः सिध्यति, अविशेषितमिदं,
कानि त्रीणि चारित्राणि चत्वारि पञ्च वा?, अतो व्यञ्जिते सामायिकं सूक्ष्मसम्परायं यथाख्यातं च, अथवा छेदोपस्थाप्यं सूक्ष्मसम्परायं यथाख्यातमिति त्रिचारित्रस्य विकल्पद्वयं, चतुश्चारित्रस्यापि विकल्पद्वयमेव सुज्ञानं, पञ्चचारित्रस्यैक एव विकल्पः ।
प्रत्येकबुद्धसिद्ध इति चतुर्द्धा व्याख्यायते-तीर्थकरः प्रत्येकबुद्धः परबोधकः स्वेष्टकारी चेति,
तद्यथेत्यादिना दर्शयति, अस्ति स्वयंबुद्धसिद्धः स्वयमेव बुद्धो नान्येन बोधितः, स द्विविधः-तीर्थकरोऽर्हन् तीर्थकरनामकर्मोदयभाक, तथा परः प्रत्येकबुद्धसिद्धः प्रत्येकमेकमात्मानं प्रति केनचिन्निमित्तेन सञ्जातजातिस्मरणादिना वल्कलचीरिप्रभृतयः करकण्ड्वादयश्च प्रत्येकबुद्धाः, बुद्धबोधितोऽपि द्विविधः-बुद्धेन-ज्ञातसिद्धान्तेन विदितसंसारस्वभावेन बोधितो बुद्धबोधितः, परबोधकः परस्मायुपदेशं ददाति, अपरः पुनः स्वस्मै हितं इष्टं स्वेष्टं तत्करणशीलः स्वेष्टकारी, न परस्मायुपदिशति किञ्चिदिति चतुर्थो विकल्पः, एते चत्वारोऽपि विकल्पद्वयमनुप्रविशन्ति, तत्र स्वयंबुद्धसिद्ध तीर्थकरः प्रत्येकबुद्धश्च, बुद्धबोधितसिद्धे परबोधकः स्वेष्टकारी चेति ।
ज्ञानमित्यत्रापि तावेव द्वौ नयौ, तत्र वर्तमानकालग्राहिणः केवलज्ञानवान् सिद्धयति, इतरो द्विविधः, तत्रानन्तरं कदाचित् किञ्चित् ज्ञानं भवति, परम्परपश्चात्कृतिकस्याव्यञ्जिते व्यञ्जिते चेति चत्वारो विकल्पाः, तत्राव्यञ्जिते द्वे त्रीणि चत्वारि वा ज्ञानानि पश्चात्कृतानि, व्यञ्जिते मति
१. यद्यपि सामायिकमन्तरा न छेदोपस्थाप्यसम्भवः तथापि मूलानवस्थाप्यादिना तद्विनाशे
त्रिचतुश्चरित्रविकल्पयोरुत्तरविकल्पसम्भवः ।।