________________
૨૬
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧૦
सूत्र
छेदः ततश्च एरण्डादिफलभेदे बीजानां गतिर्दृष्टा तानि तूड्डीय दूरे पतन्ति तथा कर्म्मबन्ध: फलकडाहस्थानीयः तच्छेदात् तद्विघटनादनन्तरमेवोर्ध्वं सिद्ध्यमानगतिरिति ।
किञ्चान्यदिति विवक्षितार्थप्रबोधनाय हेत्वन्तरमुपादत्ते, तथागतिपरिणामाच्चेति तथा तेन प्रकारेण सर्वकर्म्मविनिर्मुक्तस्यास्य गतिपरिणामो भवति विगतयोगस्यापि, चशब्दः समुच्चये, एभ्यः पूर्वोक्तहेतुभ्यः ऊर्ध्वगौरवात् पूर्वप्रयोगादिभ्यश्च गतिपरिणाम उत्पद्यते येन सिद्ध्यमानगतिर्भवति, भवति च गतिपरिणाम ऊर्ध्वमेव भवति, नाधस्तिर्यग् वा, पूर्वाभिहितहेतुनिरपेक्षः ऊर्ध्वगौरवप्रयोगपरिणामाद् विना असङ्गयोगं चान्तरेणेत्यत आह-गौरवप्रयोगपरिणामासङ्गयोगाभावादिति,
तद्यथेत्यादिना दृष्टान्तमाह, अलाबुनोऽवस्थाः पूर्विका विशेष्यन्ते, गुणवद्भूभिभागारोपितादिति बीजावस्थागुणवान् भूमिभागोऽनुपहतः क्षारमूत्रपुरीषादिभिस्तत्रारोपितं निरोपितं सत् काले वर्षासु जातं, ततश्चोच्छूनावस्थाद्बीजोद्भेदादङ्कुरः प्रवालं - किशलयं पर्ण-जरठं ततः पुष्पं ततः फलं, एषां बीजारोपणोद्भेदादङ्कुरप्रवालपर्णपुष्पफलानां कालेषु स्वेषु स्वेषु विमानितः प्राप्तकालो न कृतः कृतस्ततोऽविमानितः सेको दौर्हृदश्च, आदिग्रहणादस्थिधूमभस्मावगुण्ठनादिपरिग्रहः, एवमादिना पोषणकर्म्मणा परिणतं जरठीभूतं पक्वं काले परिपाकोत्तरकाले छिन्नं शुष्कमलाबु अप्सु न निमज्जति न जलान्तः प्रविशति, सर्वेषां विशेषणानामिदं तत्त्वं-निरुपहतं वातेनानाश्लिष्टं अशुषिरमिति, तदेव च पुनर्गुर्व्याः कृष्णमृत्तिकाया लेपैर्घनैः - निरन्तरैर्बहुभिरष्टाभिर्दर्भवेष्टनोत्तरकालमालिप्तं तेन च घनमृत्तिकालेपेन वेष्टनेन च दर्भादिना जनितमागन्तुकं गौरवं यस्य तदेवंविधमप्सु प्रक्षिप्तं तलप्रतिष्ठितं भवति, उत्तरकालं यदा त्वस्याद्भिः सम्बन्धत: क्लिन्नो मृत्तिकालेपो व्यपगतो भवति तदा तत्सङ्गविनिर्मुक्तं दर्भादिबन्धनमृत्तिकादिमोक्षणसमनन्तरमेवोर्ध्वं गच्छत्यासलिलोर्ध्वतलादित्येष दृष्टान्तः,
,
-
-