________________
૧૫૩
સૂત્ર-૧૭
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ ભાષ્યાર્થ– આ બાવીશ પરિષદોમાંથી એક જીવમાં એકી સાથે ઓગણીસ પરિષદો ભાજ્ય છે હોઇ શકે છે. અહીં શીત-ઉષ્ણ એકી સાથે ન હોય. કેમ કે અત્યંત વિરોધી છે તથા ચર્યા-શયા-નિષદ્યામાંથી मे. डोय. त्यारे श्री. बेन डोय. (८-१७)
टीका- एषां द्वाविंशतेः परीषहाणामित्यादि भाष्यं, एकादय इति तद्गुणसंविज्ञानो बहुब्रीहिः, अथवैकशेषः, एकश्चासावादिश्चैकादि, एक आदिर्येषां ते एकादयः, एकादिश्च एकादयश्च एकादयः तदेते द्वाविंशतिपरीषहाः भाज्या-विकल्प्याः युगपदेकस्मिन् जन्तौ, कस्यचिदेकः कस्यचिद्द्वौ कस्यचित्रयस्तावद्यावदेकोनविंशतिरविरोधाद् युगपदेकत्रोदयन्ते, विरोधात्तु न द्वाविंशतिरप्येकस्मिन् युगपदिति । कथं पुनरेकोनविंशतिर्युगपत् न पुनाविंशतिरपीत्याह-अत्यन्तविरोधित्वादिति, शीतोष्णलक्षणयोरसहावस्थानलक्षणो विरोधः परस्परपरिहारेण स्थितिः, अत्यन्तग्रहणं पर्यायनयविवक्षाप्राधान्यख्यापनार्थं, शीतोष्णपर्यायावत्यन्तभिन्नौ विरुद्धौ, तयोश्चैकस्मिन् काले नैकत्वेनावस्थानं, द्रव्यार्थिकस्य तु तदेव द्रव्यमपास्तसमस्तपर्यायं शीतमुष्णं चेत्युत्थितासीनपुरुषवद् उत्फणविफणीभूतसर्पवद्वा नास्ति कश्चिद्विरोधः, तथा चर्याशय्यानिषद्यानामेकस्य सम्भवे द्वयोरभावः चर्यायां सत्यां निषद्याशय्ययोरभावः निषद्यायां तु शय्याचर्ययोरभावः शय्यायां पुनः निषद्याचर्ये न भवत इति तयोर्वज॑नम् ॥९-१७॥
2ीर्थ- ‘एषां द्वाविंशतिः परीषहाणाम्' त्यादि भाष्य छे. एकादयः मे તર્ગુણ સંવિગ્ન બહુવ્રીહિ સમાસ છે અથવા એકશેષ છે. એક છે અને તે महिछे एकादि भेछ भनी ते एकादयः छ भने साय छ=एकादयः । २मा बावीस परिषडी मे मा मेडी. सा. वि५ ४२५॥ યોગ્ય છે. કોઈ જીવને એક હોય, કોઈ જીવને બેહોય, કોઈ જીવને ત્રણ હોય, થાવત્ કોઈ જીવને એકી સાથે ઓગણીસ ઉદયમાં આવે છે. કેમકેતુ=પરસ્પર) વિરોધ નથી. વિરોધ હોવાથી એકમાં એકી સાથે બાવીસે ય ન હોય.