________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮
15
આઠમો અધ્યાય मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः ॥८-१॥ सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलान् आदत्ते ॥८-२॥ स बन्धः ॥८-३॥ प्रकृतिस्थित्यनुभावप्रदेशास्तद्विधयः ॥८-४॥ आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रान्तरायाः ॥४-५॥ पञ्चनवद्वयष्टाविंशतिचतुर्द्विचत्वारिंशद्विपञ्चभेदा यथाक्रमम् ॥८-६॥ मत्यादीनां ॥८-७॥ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यान
गृद्धिवेदनीयानि च ॥८-८॥ सदसवेद्ये ॥८-९॥ दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्यास्त्रिद्विषोडशनवभेदाः सम्यग्मिथ्यात्वतदुभयानि कषायनोकषायौ अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाहास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुंनपुंसकवेदाः॥८-१०॥ नारकतैर्यग्योनमानुषदैवानि ॥८-११॥ गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसङ्घातसंस्थानसंहननस्पर्शरसगन्धवर्णानुपुर्व्यगुरुलघूपघातपराघातातपोद्योतोच्छ्वासविहायोगतयः प्रत्येकशरीरत्रससुभगशुभसूक्ष्मसुस्वरपर्याप्तस्थिरादेययशांसि
सेतराणि तीर्थकृत्त्वं च ॥८-१२॥ उच्चैर्नीचैश्च ॥८-१३॥ दानादीनां ॥८-१४॥ आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा
स्थितिः ॥८-१५॥