________________
૧૫ર શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮
સૂત્ર-૨૫ किंगुणाः केवलाः पुद्गलाः बन्धास्पदं भवन्ति४, यत्र वाऽऽकाशप्रदेशे व्यवस्थिताः पुद्गलास्तत्रैवावगाढा ये जीवप्रदेशाः किं तेषामेव पुद्गलानां तत्र बन्धः? आहोश्विज्जीवप्रदेशानवगाढगगनप्रदेशवर्त्तिनोऽपि बध्यन्ते५, किं वा स्थितिपरिणता बध्यते अथ च गतिपरिणताः६, ते च किमात्मनः सर्वप्रदेशेषु श्लिष्यन्ति७, स्कन्धा वा किं सङ्ख्येयासङ्ख्येयानन्तप्रदेशा बध्यन्ते उतानन्तानन्तप्रदेशा इति८,
एषामष्टानां प्रश्नानां क्रमेणैवाष्टाभिः सूत्रावयवैनिराकाङ्क्षीकरणंनामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मा एकक्षेत्रावगाढाः स्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशा इति नामप्रत्यया इत्यादि भाष्यं, संज्ञा नामान्वर्थं सर्वकर्म उक्तं ज्ञानावरणाद्यन्तरायपर्यवसानं तस्य प्रत्ययाःकारणानीति षष्ठी समासो, न हि तानन्तरेण तदाख्योदयादिसम्भवो, मुक्तस्य यथाऽऽत्मनः संसारिणः, प्रथमप्रश्नः, एवं द्वितीयविकल्प:किंप्रत्यया वेति द्वितीयभेदाश्रयेण भाष्यं, नाम प्रत्ययो येषां ते इमे नामप्रत्यया इति बहुव्रीहिः, अन्यपदार्थश्च, गतिजात्यादिभेदं नामकर्म,
औदारिकशरीरादयो योगाः कर्मणो निमित्ततां प्रतिपद्यन्ते, पारम्पर्येण गत्यादयोऽपीति अतो नामकर्मकारणाः पुद्गला बध्यन्त इति । प्रत्ययशब्दस्य पर्यायशब्दाख्यापनायाह-नामनिमित्ता इत्यादि, नाम निमित्तं-हेतुः कारणमेषां ते इमे नामनिमित्तादयः, इतिशब्दः प्रकारवाची, अपरे नामप्रत्यया बन्धननाम व्याचक्षते, नामकर्मण उत्तरप्रकृतिः शरीरनामान्तर्गता बन्धननाम तत्प्रत्ययाः किल पुद्गला इति, तच्च गृहीतगृह्यमाणपुद्गलानामन्यशरीरपुद्गलैर्वा सम्बन्धो यस्य कर्मण उदयाद्भवति काष्ठद्वयभेदैकध्यकरणे जतुवदिति, अथवाऽयमर्थःप्रत्याययतीति प्रत्ययः, नाम प्रत्ययः कर्मैषामिति नामप्रत्ययाः, नाम्नैव प्रत्याय्यन्ते यादृशाः पुद्गलाः प्रदेशबन्धस्य कारणीभवन्ति । ज्ञानावरणं दर्शनावरणमित्यादि नाम तेन नाम्ना स्वरूपमाख्यायते तेषां,