________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૮
સૂત્ર-૧૨
स्थिरत्वनिर्वर्तकं स्थिरनाम यस्योदयात् शरीरावयवानां स्थिरता भवति शिरोऽस्थिदन्तादीनां तत् स्थिरनाम, अस्थिरनामापि शरीरावयवानामेव, यदुदयादस्थिरता चलता मृदुता भवति कर्णत्वगादीनां तदस्थिरनामेति, तदेतद्विपरीतमस्थिरनामेत्यनेन प्रतिपादितं,
९४
आदेयभावनिर्वर्त्तकमादेयनाम गृहीतवाक्यत्वादादरोपजननहेतुतां प्रतिपद्यते उदयावलिकाप्रविष्टं सत्, एतदुक्तं भवति - यस्यादेयनामकर्मोदयस्तेनोक्तं प्रमाणीक्रियते यत्किञ्चिदपि दर्शनसमनन्तरमेव चाभ्युत्थानादि लोक: समाचरतीत्येवंविधविपाकमादेयनामेति, विपरीतमनादेयनाम युक्तियुक्तमपि वचनं यदुदयान्न प्रमाणयति लोकः, न चाभ्युत्थानाद्यर्हणमर्हस्यापि कुर्वन्ति तदनादेयनामेति, अथवा आदेयता श्रद्धेयता दर्शनादेव यस्य भवति, स च शरीरगुणो यस्य विपाकाद् भवति तदादेयनाम, एतद्विपरीतमनादेयनामेति,
यशोनिर्वर्त्तकं यशोनाम यशः प्रख्यातिः कीर्तिः लोके गुणोत्कीर्तना प्रशंसा यदुदयात् तद्यशोनाम, विपरीतमयशोनाम, दोषविषया प्रख्यातिरयशोनामेति ॥
तीर्थकरत्वनिर्वर्त्तकं तीर्थकरनाम यस्य कर्मण उदयात्तीर्थं दर्शनज्ञानचरणलक्षणं प्रवर्तयति यतिगृहस्थधम्मं च कथयति, आक्षेपविक्षेपसंवेगनिर्वेदद्वारेण भव्यजनसंसिद्धये, सुरासुरमनुजपतिपूजितश्च भवति तत्तीर्थकरनामेति ॥
नामकर्मभेदानाख्याय नामशब्दनिर्वचनमाचष्टे शब्दार्थप्रतीतये तांस्तानिति गतिजात्यादीन् नमयति- अभिमुखीकरोति संसारिणः प्रापयतीति नामोच्यते, एवमित्यादिनोपसंहरति नामकर्मप्रकृतिवक्तव्यं उक्तेन प्रकारेण सोत्तरभेदः गतिश्चतुर्द्धा जातिः पञ्चप्रकारेत्यादिरुत्तरप्रकृतिभेदः सह तेन नामकर्मभेदोऽनेकविधोऽवसेय इति ॥८- १२ ॥
2
ટીકાર્થ– પૂર્વે નામકર્મના પિંડ(=સમુદિત) પ્રકૃતિના ૪૨ ભેદો કહ્યા छे. तेनुं प्रतिपाहन वा भाटे खा सूत्र छे. ४ नभावे = परिभावे, અર્થાત્ જીવને નારક આદિ ભવાંતરો પ્રાપ્ત કરાવે તે નામ. અથવા જીવપ્રદેશોના સંબંધવાળા પુદ્ગલદ્રવ્યોના વિપાકના સામર્થ્યથી નામ એ