________________
सूत्र-६
શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૬ दर्शने'त्यादि, दर्शनक्रिया द्विविधा-नृपनिर्याणादिगोचरा देवकुलादिगोचरा च, स्पर्शनक्रियाऽपि द्विधा-सुरादिस्पर्शविषया क्रकचपत्रादिस्पर्शविषया च, प्रत्ययक्रिया अपूर्वाद्युत्पादनेन, समन्तानुपातक्रिया अस्थण्डिलादौ भक्तादित्यागक्रिया, अनाभोगक्रिया अप्रत्युपेक्षिताप्रमार्जितदेशे शरीरोपकरणनिक्षेपः 'स्वहस्ते'त्यादि, स्वहस्तक्रियाऽभिमानाद् आरुषितेन चेतसा अन्यपुरुषं निवर्त्य या स्वहस्तेन क्रियते, निसर्गक्रिया चिरकालप्रवृत्तपरदेशिनि पापार्थे भावतोऽनुज्ञा, विदारणाक्रिया पराचरिताप्रकाशनीयसावधप्रकाशीकरणं, स्वयं नयनक्रिया अन्यैर्वाऽऽनायनं स्वच्छन्दतो नयनक्रिया। अनवकाङ्क्षाक्रिया द्विधा-स्वपरभेदतः । तत्र स्वानवकाङ्क्षा जिनोक्तेषु कर्तव्यविधिषु प्रमादवशवर्तितानादरः, तथा चानाद्रियमाणः परमपि नावकाङ्क्षतीति परानवकाङ्क्षाक्रियेति । 'आरम्भे'त्यादि आरम्भक्रिया-भूम्यादिकायोपघातलक्षणा, परिग्रहक्रिया तदर्जनरक्षणमू»लक्षणा, मायाक्रिया धर्मेऽपि मायाप्रधाना, मिथ्यादर्शनक्रिया तदनुमोदमानस्य, अप्रत्याख्यानक्रिया प्रमादात् तदग्रहणरूपा, इतिशब्दः साम्परायिकक्रियेयत्तावधारणार्थः,
एवमेताः क्रियाः पञ्चविंशतिः स्थूलस्थूलाकारा विस्तरभीत्याऽऽख्याताः साम्परायिककर्महेतवः, काश्चित् परस्परतः किञ्चिद्भेदभाजः काश्चिद्विभक्तार्थाः, संक्षेपतः कायवाङ्मनोदुश्चरितलक्षणाः, सूक्ष्मसूक्ष्मतरभूरिभेदा अपि भाष्यकारेण प्रदर्शिताः समस्तकायादिदुश्चरितकलापसङ्ग्रहाय, प्रवचनाभिज्ञेन तु युक्त्यागमाभ्यां विशेषेण व्याख्येया इति ॥६-६॥
ટીકાર્થ– પૂર્વનાસાંપરાયિક આશ્રવના પાંચ, ચાર, પાંચ અને પચીસ ભેદો છે. આ પ્રમાણે સૂત્રનો સમુદિત અર્થ છે. અવયવાર્થને તો 'पूर्वस्य' त्याहिथी ४ छ- पूर्वन। मेटदो प्रथमन।. प्रथम५j सूत्रन। ક્રમ પ્રમાણે છે. (સૂત્રમાં પ્રથમ ઉલ્લેખ સાંપરાયિકનો છે. આથી ०. गाथाया उत्तरार्धे-जम्हा सो अपमत्तो, सा उ पमाउत्ति निद्दिट्ठा इति पाठः ग्रन्थान्तरेषु ।