________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૫
सुखस्योक्तलक्षणस्य उपकार इति, सुखमात्मपरिणामस्वभावमुपकुर्वन्तीति, कर्मणि षष्ठी द्रष्टव्या, एवमनिष्टाः स्पर्शादयः अवस्थापेक्षमवल्लभा मनःप्रतिकूलतया दुःखस्योक्तलक्षणस्यैव उपकार इति पूर्ववत्, दुःखमात्मपरिणामस्वभावमुपकुर्वन्तीत्यर्थः, 'स्नाने 'त्यादि स्नानादीनि प्रतीतान्येव, विधिप्रयुक्तानीति देशकालमात्रासात्म्ययोजितानि जीवितस्योपकार इति वर्त्तते, केन भावेनेत्याह- अनपवर्त्तनं चायुष्कस्येति जन्मान्तरोपनिबद्धस्य अनुग्राहकहेतुसन्निधानतस्तु, तावन्मात्रे वेदनमित्यर्थः, एवं विषशस्त्राग्निमन्त्रादीनि प्रतीतान्येव, एतानि किमित्याह - मरणस्योपकारा इति वर्त्तन्ते, नैतान्येवेत्याह- अपवर्त्तनं चायुष्कस्य तथा पूर्वबद्धस्यैव दण्डादिभिः ह्रस्वतापादनमितिभावः, सुखादौ, असातसातवेदनीयाद्युदयोपलक्षणमेतत्, 'अत्राहे' त्यादि, उपपन्नं तावदेतज्जीवितमरणोपग्रहत्वं सोपक्रमायुषां विषादिसम्बन्धवतां अपवर्त्तनीयायुषां (परं अनपवर्त्तनीयायुषां विषादि - सम्बन्धरहितानां कथं उपकारः ?, अत्रोच्यते, तेषामपि ) जीवितमरणयोर्निमित्तता, किमित्याह - पुद्गलानामुपकार इति, पुद्गलानां सम्बन्धि प्रयोजनमात्मनि, विभक्त्यलोपे प्रयोजनं पूर्ववत् एतत् सम्यग्दर्शने - नावधारयन्नाह-कथमिति चेद् अनन्तरोक्तः पुद्गलानामुपकारः, उच्यतेकर्म्मण इत्यादि, कर्म्मणः ज्ञानावरणीयादेः स्थितिक्षयाभ्यामिति स्थित्याः क्षयाच्च तत्स्थित्या जीवितोपग्रहः तद्द्वारेण जीवनातू, क्षयेण मरणोपग्रहः, तद्विपाकक्षयात् मरणात् क्रियामात्रतत्त्वे कर्मणि कथमेतदित्याशङ्कापोहायाह- कर्म्म हि पौद्गलमिति अनन्तप्रदेशात्मकस्कन्धविकाररूपं न क्रियामात्रतत्त्वमेवेत्याशङ्कानुपपत्तिः । आहारश्च त्रिविध इत्यादि, आहारः अभ्यवहरणं, चः समुच्चये, ओजः लोमप्रक्षेपभेदतस्तत्प्रकारः, (ओजआहारः) सर्वप्रदेशैरात्मनः सर्वस्य अपर्याप्तकावस्थायां जन्मकाले घृतमध्यप्रक्षिप्तापूपवत्, पर्याप्तकावस्थायां तु लोमाहारस्त्वगिन्द्रियग्रहणः, प्रक्षेपाहारस्तु कावलिकः सोऽपि पर्याप्तकानामेव,
४४
"
સૂત્ર-૨૦