________________
૪૨ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૫
સૂત્ર-૨૦ બીજે પણ કહ્યું છે કે- જેવી રીતે ઉષ્ણ ગુણવાળો દીપક વાટ દ્વારા સ્નેહને ગ્રહણ કરે છે અને તેને શરીરરૂપે પરિણાવે છે, તેવી રીતે રાગાદિ ગુણવાળો આત્મદીપક પોતાની યોગરૂપ વાટથી પુદ્ગલસ્કંધોને ગ્રહણ કરીને કર્મરૂપે પરિણાવે છે.” તેથી પુગલો જીવોને શરીરાદિના म॥२थी. 341२ ४२न।२। छे. (५-१८)
भाष्यावतरणिका- किं चान्यत् । ભાષ્યાવતરણિતાર્થ– વળી બીજું टीकावतरणिका- किञ्चान्यत् प्रकारान्तरेणापि पुद्गलानामुपकारित्वमित्याह
ટકાવતરણિતાર્થ વળી બીજું- બીજી રીતે પણ પુદ્ગલોનો ઉપકાર छ मेम ४ छપુદ્ગલોનો ઉપકારसुख-दुःख-जीवित-मरणोपग्रहाश्च ॥५-२०॥
सूत्रार्थ- तथा सुप, ६:५, वित(=®4न) भने भ२९ पुगतानो (७५७।२=र्य छे. (५-२०)
भाष्यं– सुखोपग्रहो दुःखोपग्रहो जीवितोपग्रहो मरणोपग्रहश्चेति पुद्गलानामुपकारः । तद्यथा-इष्टाः स्पर्शरसगन्धवर्णशब्दाः सुखस्योपकारः । अनिष्टा दुःखस्य । स्नानाच्छादनानुलेपनभोजनादीनि विधिप्रयुक्तानि जीवितस्यानपवर्तनं चायुष्कस्य । विषशस्त्राग्न्यादीनि मरणस्यापवर्तनं चायुष्कस्य ॥
अत्राह- उपपन्नं तावदेतत्सोपक्रमाणामपवर्तनीयायुषाम् । अथानपवायुषां कथमिति । अत्रोच्यते- तेषामपि जीवितमरणोपग्रहः पुद्गलानामुपकारः । कथमिति चेत्तदुच्यते- कर्मणः स्थितिक्षयाभ्याम् । कर्म हि पौद्गलमिति । आहारश्च त्रिविधः सर्वेषामेवोपकुरुते । किं कारणम् । शरीरस्थित्युपचयबलवृद्धिप्रीत्यर्थं ह्याहार इति ॥५-२०॥