________________
૧૩૨
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૫ સૂત્ર-૩૫ સ્નિગ્ધ પુદ્ગલનો દ્વિગુણ વગેરેથી અધિક સ્નિગ્ધ પુદ્ગલની સાથે બંધ થાય. દ્વિગુણ વગેરેથી અધિક સ્નિગ્ધ પુદ્ગલોનો સ્નિગ્ધ પુદ્ગલની સાથે બંધ થાય. રૂક્ષ પુદ્ગલનો પણ દ્વિગુણાદિથી અધિક રૂક્ષ પુગલની સાથે બંધ થાય. દ્વિગુણાદિથી અધિક રૂક્ષ પુદ્ગલનો રૂક્ષ પુદ્ગલની સાથે બંધ थाय. गुथी माघि समान दोनोयन थाय. हा "तु" શબ્દ વ્યાવૃત્તિના વિશેષણ માટે છે. પ્રતિષેધને પાછું વાળે છે અને બંધને विशेष ४३ छे. (५-३५)
टीका- समुदायार्थः प्रकटः । अवयवार्थं त्वाह-'द्वयधिकादिगुणानां त्वि'त्यादिना द्वाभ्यां गुणविशेषाभ्यां अन्यस्मादधिको यः परमाणुः स आदिर्येषां गुणानां ते व्यधिकादिगुणाः, गुणशब्दोऽत्र गुणिवचनः, गुणवन्तो गुणाः, परमाणव इत्यर्थः, तेषां व्यधिकादिगुणानां अणूनां सदृशानां बन्धो भवति, सदृशानामिति स्नेहसामान्यं रूक्षसामान्यं चाश्रित्य सादृश्यं व्याख्येयम् तद्यथा-'स्निग्धस्ये'त्यादिना उदाहरति, एकगुणस्निग्धस्येत्यनुक्तेऽपि सङ्ख्या गम्यते, गुणश्च सामर्थ्यात् तद्विगुणाभ्यधिकस्निग्धेनाणुना, द्वाभ्यां हि गुणविशेषाभ्यामेकगुणस्निग्धादधिकः तेन सहास्ति बन्धः, यथैकगुणस्निग्धः एकस्ततोऽन्यस्त्रिगुणस्निग्धः, अत्र एकगुणस्निग्धस्य एकः समानगुणः त्रिगुणस्निग्धेऽणौ शेषेण गुणद्वयेनाधिकः, द्विगुणाद्यधिकस्निग्धेनेत्यादिग्रहणादेकगुणस्निग्धस्य चतुर्गुणपञ्चगुणादिस्निग्धेनापि बन्धसिद्धिः, तथा द्विगुणाद्यधिकस्निग्धस्यैकगुणस्निग्धेन सह सम्बन्धसम्भवः, ननु च प्रथमविकल्पे नास्ति कश्चिद्विशेषोऽस्य स्फुटः, सत्यं, न कश्चिद्भेदः, तथापि तथा व्यादिवृत्तिरित्यनियतो बन्धभाव इति संदर्शनार्थः, एवं रूक्षस्य द्विगुणाद्यधिकरूक्षेणेत्यपि भावनीयं, यावद् द्विगुणाद्यधिकरूक्षस्य रूक्षेणेति, एकादिगुणाधिकयोस्तु सङ्ख्यया सदृशयोः स्निग्धादिसादृश्येन किमित्याह-बन्धो न भवति, सामर्थ्यगम्यमेतद्विप्रतिपत्तिनिरासार्थमुपन्यस्तमिति गुरवः, 'अत्रे'त्यादि, अत्राधिकृतसूत्रे तुशब्दो