________________
સૂત્ર-૧૫ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩
૧૫૫ टीका- चशब्दोऽनेकभेदत्वमनयोः आपादयति । 'द्विविधा' इत्यादि भाष्यम् । तत्रार्द्धषड्विंशतिजनपदजातान्वयजा आर्याः, अन्यत्रजा म्लेच्छाः, तत्र क्षेत्रजातिकुलकर्मशिल्पभाषाज्ञानदर्शनचारित्रेषु शिष्टलोकन्यायधर्मानुगताचरणशीला आर्याः, एतद्विपरीता म्लेच्छा अत्यन्ताव्यक्तानियतभाषाचेष्टत्वात्, 'तत्र आर्याः षड्विधा' इत्यादि, क्षेत्रजातिकुलकर्मशिल्पभाषाभेदेन, 'तत्र क्षेत्र आर्या इत्यादि सुज्ञानं, 'जात्यार्या' इक्ष्वाकव इत्यादि सर्व एते जातिभेदाः केनचित् निमित्तान्तरेणाध्यवसेयाः,
'कुलार्याः' इत्यादि निमित्तभेदेन भिद्यन्ते, अपरे परिभाषन्ते पित्रन्वयो जातिः मात्रन्वयः कुलम्, - "कार्या' इत्यादि अनाचार्यजं किल कर्म, तत्रार्याः कार्या इति, आचार्योपदेशशिक्षितं शिल्पं तन्तुवायादि, तत्राः शिल्पार्या इत्यादि 'भाषाऽऽर्या नामे'त्यादि शिष्टाः सर्वातिशयसम्पन्ना गणधरादयः तेषां भाषा संस्कृताऽर्धमागधिकादिका च, तत्र शिष्टभाषानियता अकारादयो वर्णा विशिष्टेन पौर्वापर्येण सन्निवेशिताः यस्य शब्दप्रधानसंव्यवहारस्यासौ शिष्टभाषानियतवर्णस्तं लोकरूढस्पष्टशब्दं लोकरूढ्याऽत्यन्तप्रसिद्धः संव्यवहारेषु, स्पष्टः-स्फुटो नाव्यक्तो बालभाषावत् लोकरूढः स्पष्टः शब्दो यस्मिन् संव्यवहारे, तमेवंविधं पञ्चविधानामार्याणां क्षेत्रादिभेदभाजामनन्तरोक्तानां संव्यवहारमागच्छ याहीदं कुरु मैवं कार्षीरित्येवमादिकं भाषन्ते ये ते भाषाऽऽर्याः इति । |
'एतद्विपरीता म्लिशः' उक्तक्षेत्रजातिकुलकर्मशिल्पभाषाव्यतिरिक्तक्षेत्रादिषट्कभाजः सर्वे म्लिशो भवन्ति, शक-यवन-किरात-काम्बोज