________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩
भंजूद्वीपमां खावेसा क्षेत्रो-पर्वतीतद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनीलरुक्मिशिखरिणो वर्षधरपर्वताः ॥३ - ११ ॥
સૂત્રાર્થ જંબુદ્રીપમાં આવેલાં ભરત અને હૈમવત વગેરે ક્ષેત્રોનો વિભાગ કરનારા અને પૂર્વ-પશ્ચિમ લાંબા હિમવાન, મહાહિમવાન, નિષધ, નીલ, રુક્મિ અને શિખરી એ છ વર્ષધર પર્વતો આવેલા છે. (3-11)
૮૬
સૂત્ર-૧૧
भाष्यं - तेषां वर्षाणां विभक्तारो हिमवान् महाहिमवान् निषधो नीलो रुक्मी शिखरीत्येते षड् वर्षधराः पर्वताः । भरतस्य हैमवतस्य च विभक्ता हिमवान् । हैमवतस्य हरिवर्षस्य च विभक्ता महाहिमवानित्येवं शेषाः ।
तत्र पञ्च योजनशतानि षड्विंशानि षट्चैकोनविंशतिभागा (५२६ ( ) भरतविष्कम्भः । स द्विर्द्धिर्हिमवद्धैमवतादीनामाविदेहेभ्यः । परतो विदेहेभ्योऽर्धार्धहीनाः । पञ्चविंशतियोजनान्यवगाढो योजनशतोच्छ्रायो हिमवान् । तद्विर्महाहिमवान् । तद्द्द्विर्निषध इति ।
भरतवर्षस्य योजनानां चतुर्दशसहस्राणि चत्वारि शतान्येकसप्ततीनि षट् च भागा विशेषतो (१४४७१ ) ज्या । इषुर्यथोक्तो (५२६ ९) विष्कम्भः । धनुःकाष्ठं चतुर्दशसहस्राणि शतानि पञ्चाष्टाविंशान्येकादश च भागाः साधिका: (१४५२८ ) ।
१९
भरतक्षेत्रमध्ये पूर्वापरायत उभयतः समुद्रमवगाढो वैताढ्यपर्वत: षड् योजनानि सकोशानि धरणिमवगाढः पञ्चाशद्विस्तरतः पञ्चविंशत्युच्छ्रितः । विदेहेषु निषधस्योत्तरतो मन्दरस्य दक्षिणतः काञ्चनपर्वतशतेन चित्रकूटेन विचित्रकूटेन चोपशोभिता देवकुरवः । विष्कम्भेणैकादश योजनसहस्राण्यष्टौ च शतानि द्विचत्वारिंशानि द्वौ च भागौ । एवमेवो - त्तरेणोत्तराः कुरवश्चित्रकूटविचित्रकूटहीना द्वाभ्यां च काञ्चनाभ्यामेव यमकपर्वताभ्यां विराजिताः ।