________________
સૂત્ર-૫૩
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૨
वैद्युतो वह्निः, द्वन्द्वः उपघात आयुष इति, शेषं प्रकटार्थं, अपवर्तनमाह‘अपवर्तन'मित्यादिना, अपवर्तनं नाम शीघ्रं अन्तर्मुहूर्तादेव, परतो - ऽसम्भवात्, किमित्याह-कर्मफलोपभोगः सकलायुःकर्मवेदनं, इहापवर्तनफले कर्मफलोपभोगे अपवर्तनशब्दः, यदाह- अपवर्तननिमित्तमित्यपवर्तनं निमित्तमस्येति विग्रहः, दीर्घस्थिते: कर्मणोऽल्पस्थितिकरणं, निमित्तभाव:, ' अत्राहे' त्यादि अत्रावसरे पर आह- यद्यपवर्तते अपैति कर्म, फलं अदत्त्वेत्यभिप्रायः, तस्मात् ततः कृतनाशः प्रसज्यते, कुत इत्याह-यस्मान्न वेद्यते नानुभूयते तदिति, तथाऽस्ति आयुष्कं कर्माननुभूतं सत् तिष्ठति म्रियते च तत्स्वामी, तस्मात् ततः अकृताभ्यागमः प्रसज्यते, आगामिभवायुषस्तत्कालवेद्यत्वेनाकरणात्, अन्यच्च - येन सत्यायुष्के तद्भववेदनीये म्रियते ततश्चायुष्कस्य कर्मण आफल्यं स्वफलजीवनरहितता प्रसज्यते, तदकिञ्चित्करत्वेन, अनिष्टं चैतत् कर्मसाफल्याभ्युपगमात्, "पुव्वि दुच्चिन्नाणं दुप्पडिकंताणं कडाणं कम्माणं वेदयित्ता मोक्खो, नत्थि अवेदयित्ते" ति वचनात् एकभवस्थिति चायुष्कं कर्म, तत्रानुभवमाश्रित्य न जात्यन्तरानुबन्धि, तस्यैव जात्यन्तरे अवेदनात्, यस्मादेवं तस्मान्नापवर्तनमुक्तलक्षणमायुषोऽस्तीति परः अत्रोच्यते समाधिः कृतनाशाकृताभ्यागमासाफल्यानि पूर्वोक्तानि कर्मणो न विद्यन्ते, नाप्यायुष्कस्य जात्यन्तरानुबन्धो विद्यते, किन्तु यथोक्तैरुपकमैरध्यवसानविषादिभि: अभिहतस्य पीडितस्य जन्तो:, किमित्याह सर्वसन्दोहेन सर्वात्मना उदयप्राप्तं सद् आयुष्कं कर्म शीघ्रं क्रमभाविविपाकापवर्तनेनायुरनुभवात् तदपवर्तनमुच्यत इत्येषोऽपवर्तनशब्दार्थः, तत् सर्वानुभवसार एवमेव, इहैव निदर्शनमाह- संहतशुष्कतृणराशिदहनवत्, संहतश्चासौ शुष्कतृणराशिश्च संहतशुष्कतृणराशिः तस्य दहनं तद्वत्, एतदेव व्याचष्टे - 'यथा ही 'त्यादिना, यथा हि संहतस्य सतः शुष्कस्यापि तृणराशेः न अस्तोमार्द्रस्य, अवयवशः प्रत्यवयवं क्रमेण
"
૧૬૯