________________
સૂત્ર-૨૬ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
૨૪૧ भाष्यावतरणिका- अत्राह- उक्तं मनःपर्यायज्ञानम् । अथ केवलज्ञानं किमिति । अत्रोच्यते- केवलज्ञानं दशमेऽध्याये वक्ष्यते । मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलमिति ॥ (१०.१)
अत्राह- एषां मतिज्ञानादीनां ज्ञानानां कः कस्य विषयनिबन्ध इति । अत्रोच्यते
ભાષ્યાવતરણિકાર્થ– પ્રશ્ન- મન:પર્યાયજ્ઞાન કહ્યું. હવે કેવળજ્ઞાન शुंछ ?, अर्थात् ॥ स्व३५वापुंछ ?
ઉત્તર- અહીં કહેવાય છે- મોહના ક્ષયથી અને જ્ઞાનાવરણ, દર્શનાવરણ, અંતરાયના ક્ષયથી કેવળજ્ઞાન થાય છે એમ દશમા અધ્યાયમાં કહેશે. પ્રશ્ન–આ મતિજ્ઞાનાદિજ્ઞાનોમાં કયા જ્ઞાનનો કયો વિષયનિબંધ છે? उत्तर- मह उपाय -
टीकावतरणिका- 'अत्राहे'त्यादि अत्रावसरे आह चोदक: 'उक्तं मनःपर्यायज्ञानं' भवता अथ तदनन्तरोद्दिष्टं केवलज्ञानं किमितिकिस्वरूपमिति प्रश्नः, अत्रोच्यते परिहार:-'केवलज्ञानं दशमेऽध्याये वक्ष्यते', तद्धि घातिकर्मणां क्षयादेव भवति, असावपि च संवरात्, संवरश्च नवमेऽध्याये वक्ष्यमाण इतिकृत्वा, अत एव दशमाध्यायादिसूत्रमाह-'मोहक्षया'दित्यादि, मोहो-मोहनीयं कर्म तत्क्षयात्, तथा ज्ञानदर्शनावरणान्तरायक्षयाच्च, किमित्याह-'केवल'मिति केवलज्ञानं भवति । 'अत्राहे'त्यादि अत्रावसरे आह चोदक:- एषा मिति पूर्वोदितानां मतिज्ञानादीनां (ज्ञानानां) कः कस्य ज्ञानस्य विषयनिबन्धो-विषयव्यापार इति, अत्रोच्यते सूत्रकृता
तार्थ- 'अत्राह' इत्यादि, मा अवसरे प्रश्न 1२ प्रश्न ४३ છે કે, આપે મન:પર્યાયજ્ઞાન કહ્યું. હવે તેના પછી તુરત ઉદ્દિષ્ટ(નામથી જણાવેલ) કેવળજ્ઞાનનું સ્વરૂપ શું છે? અહીં તેનો ઉત્તર કહેવામાં આવે