________________
तृतीयः प्रकाशः ।
३३
शंति। तस्याः संप्रतिपत्तिर्नाम वादिप्रतिवादिनोर्बुद्धिसाम्यं सैषा यत्र संभवति स संप्रतिपत्तिप्रदेशो महानसादिर्हृदादिश्च तत्रैव धूमादौ सति नियमेनाग्न्यादिरस्त्यग्न्याद्यभावे नियमेन धूमादिर्नास्तीति संप्रतिपत्तिसंभवात् ।
तत्र महानसादिरन्वय दृष्टांतः, अत्र साध्यसाधनयोर्भावरूपान्वयसंप्रतिपत्तिसंभवात् । हृदादिस्तु व्यतिरेकदृष्टांतः, अत्र साध्यसाधनयोरभावरूपव्यतिरेकसं प्रतिपत्तिसंभवात् । दृष्टांतौ चैतौ दृष्टावंतौ धर्मों साध्यसाधनरूपौ यत्र स दृष्टांत इत्यर्थानुवृत्तेः । उक्तलक्षणस्यास्य दृष्टांतस्य यत्सम्यग्वचनं तदुदाहरणं । न च वचनमात्रमयं दृष्टांत इति किन्तु दृष्टांतत्वेन वचनं । तद्यथा, यो यो धूमवानसावसावग्निमान् यथा महानस इति । यत्राग्निर्नास्ति तत्र धूमोऽपि नास्ति, यथा महाहृद इति च । एवंविधेनैव वचनेन दृष्टांतस्य दृष्टांतत्वेन प्रतिपादनसंभवात् ।
ܕ
उदाहरणलक्षणरहित उदारणवदवभासमान उदाहरणाभासः । उदाहरणलक्षणराहित्यं च द्वेधा संभवति, दृष्टांतस्यासम्यग्वचनेनादृष्टांतस्य सम्यग्वचनेन वा । तत्राद्यं यथा, यो यो वह्निमान् स स धूमवान्, यथा महानस इति, यत्र यत्र धूमो नास्ति तत्र तत्र अग्निर्नास्ति, यथा महाहद इति च व्याप्यव्यापकयोर्वैपरीत्येन कथनं ।
ननु किमिदं व्याप्यं व्यापकं नामेति चेदुच्यते । साहचर्यनियमरूपां व्याप्तिक्रियां प्रति यत्कर्म तद्वयाप्यं । विपूर्वादापेः कर्मणि ण्यविधानाद्वयाप्यमिति सिद्धत्वात् । तत्तु व्याप्यं धूमादि । एनामेव व्याप्तिक्रियां प्रति यत्कर्तृ तद्व्यापकं। व्यापेः कर्तरि ण्वौ सति व्यापकमिति सिद्धेः । एवं सति धूममग्निर्व्याप्नोति, यत्र धूमो वर्तते तत्र नियमेनाग्निर्वर्तते इति यावत्सर्वत्र धूमत्रति नियमेनाग्निदशर्नात् । धूमस्तु न तथाग्निं व्याप्नोति, तस्यांगारावस्थस्य धूमं विनापि वर्तमानत्वात् । यत्राग्निर्वर्तते तत्र धूमोपि नियमेन वर्तते इत्यसंभवात् । नम्वाद्वैधनमग्निं व्यामोत्येव धूम इति चेद् ओमिति ब्रूमहे । यत्र यत्रा - विच्छिन्नमूलो धूमस्तत्र तत्राग्निरिति यथा तथैव यत्र यत्राद्र्धनोऽग्निस्तत्र तत्र
3