SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ નવસારી ESSNORImsomeonewomen AMEमद्रासारिशयन 68000 ४०० એવંચ વચનનું પૌરૂષયપણું સિદ્ધ થયે છતે વ્યક્તિની અપેક્ષાએ(શંગગ્રાહિયા-એક એક સર્વદર્શીની અપેક્ષા રાખી) “કોઈ એક અનાદિ શુદ્ધ, સર્વદર્શી, વચનનો વક્તા માનવો જ પડશે' એવા વાદની આપત્તિ રૂપ દોષ નથી. કારણ કે, સર્વ સર્વદર્શી, તથા પૂર્વકથિત પ્રકારસ્વભાવથી યુક્ત વચનપૂર્વકત્વવાળા छ. પરંતુ પ્રવાહની અપેક્ષાએ-પરંપરાની અપેક્ષાએ, અનાદિ શુદ્ધ મનાય જ છે, કારણ કે, પ્રવાહ અનાદિ છે. આ રીતિએ જે મારા પર પહેલાં તેં આપેલ “અપૌરૂષય વચન તમારે પણ તત્ત્વથી માનવું પડશે”. એ રૂપ આપત્તિ, હવે મને નડતી નથી આ વિષયની સંપૂર્ણ ચર્ચાનો વિસ્તાર, સર્વજ્ઞ સિદ્ધિ આદિ અન્ય ગ્રંથોમાં કરેલ છે. તેથી અહીં વિસ્તારનો પ્રયાસ કરાતો નથી. - હવે શાસ્ત્રકાર, “પુખરવરદી' સૂત્રની ૨-૩-૪ એમ ત્રણ ગાથાઓનું સવિવેચન-સસંગતિ સક્રમ વર્ણન રજૂ કરે છે. तदेवं श्रुतधर्मादिकराणां स्तुतिमभिधायाधुना श्रुतधर्मास्याभिधित्सुराह-'तमतिमिरपडलविद्धंसणस्स सुरगणनरिंदमहिअस । सीमाधरस्स वंदे पप्फोडिअमोहजालस्स ॥ २ ॥' अस्य व्याख्या-तमः-अज्ञानं तदेव तिमिरं तमस्तिमिरं, अथवा तमः बद्धस्पृष्टनिधत्तं ज्ञानावरणीयं निकाचितं तिमिरं तस्य पटलं-वृन्दं तमस्तिमिरपटलं तद्विध्वंसयति विनाशयतीति तमस्तिमिरपटलविध्वंसनः तस्य, तथाचाज्ञाननिरासेनैवास्य प्रवृत्तिः, तथा 'सुरगणनरेन्द्रमहितस्य' तथा ह्यागममहिमानं कुर्वन्त्येव सुरादयः, तथा सीमांमर्यादा धारयतीति सीमाधरः' तस्येति कर्मणि षष्ठी, तं वन्दे, तस्य वा यन्माहात्म्यं तद्वन्दे' अथवा तस्य वन्दे इति तद्वन्दनं करोमि, तथाह्यागमवन्त एव मर्यादां धारयन्ति, किंभूतस्य ?-प्रकर्षेण स्फोटितं मोहजालं-मिथ्यात्वादि येन स तथोच्यते तस्य, तथा चास्मिन्सति विवेकिनो मोहजालं विलयमुपयाति इति ॥ ___इत्थं श्रुतमभिवन्द्याधुना तस्यैव गुणोपदर्शनद्वारेणाप्रमादगोचरतां प्रतिपादयन्नाह-'जाईजरामरणसोगपणासणस्स, कल्लाणपुक्खलविसालसुहावहस्स । को देवदाणवनरिंदगणचिअस्स धम्मस्स सारमुवलब्भ करे पमायं ॥ ३ ॥ अस्य व्याख्या-जातिःउत्पत्तिः, जरावयोहानिलक्षणा, मरणं-प्राणनाशः, शोकः-मानसो दुःखविशेषः, जातिश्च जराच मरणंच शोकप्रणाशनस्तस्य, तथाच श्रुतधर्मोक्तानुष्ठानाज्जात्यादयः प्रणश्यन्त्येव, अनेन चास्यानर्थप्रतिघातित्वमाह, कल्यम्-आरोग्यं कल्यमणतीति कल्याणं, कल्यं शब्दयतीत्यर्थः, पुष्कलंसम्पूर्णं न च तदल्पं, किन्तु ? विशालं-विस्तीर्ण सुखं-प्रतीतं, कल्याणं पुष्कलं विशालं सुखमावहति-प्रापयति, कल्याणपुष्कलविशालसुखावहः तस्य, तथाच श्रुतधर्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन चास्य विशिष्टार्थप्रसाधकत्वमाह, कः प्राणी देवदानवनरेन्द्रगणार्चितस्य श्रुतधर्मस्य सारं-सामर्थ्य उपलभ्यदृष्ट्वा विज्ञाय कुर्यात्प्रमाद सेवेत ?, सचेतसश्चारित्रध प्रमादः कर्तुं ना युक्त इति हृदयं, आह-सुरगणनरेन्द्रमहितस्येत्युक्तं पुनर्देवदानवनरेन्द्रगणार्चितस्येति किमर्थम् ? उच्यते, प्रस्तुतभावान्वयफलतनिगमनत्वाददोषः, तस्यैवंगुणस्य धर्मस्य सारं-सामर्थ्यमुपलभ्य कः सकर्णः प्रमादी भवेचारित्रधर्म इति ॥ १ प्रक्रमात् श्रुतधर्मः, २ इति संबंधे षष्ठी, ગાજરાતી અનુવાદક - આ ભદ્રરસૂરિ મ
SR No.022478
Book TitleLalit Vistara
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1995
Total Pages518
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy