SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Arrammaanaaaaaaaa नयामततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः । " कालो सहावणियई पुवकयं पुरिसकारेणेगन्ता । मिच्छत्तं ते चेव उ समासओ हुन्ति सम्मत्तं ॥" [सम्मति, का० ३, गाथा-५३ ] न च तथाभव्यत्वेनैवेतरान्यथासिद्धेः समुदायपक्षोऽनतिप्रयोजन इति शङ्कनीयम् , तथापदार्थकुश्मावेवेतरकारणप्रवेशाद् व्यक्तिविशेषपरिचायकत्वेनान्योऽन्यव्याप्तिप्रदर्शकत्वेन च तस्यान्यथासिव्यप्रदर्शकत्वात्, अत एव-" जं जहा भगवया दिलु तं तहा विपरिणमइ" [ ] इति भगवद्वचनं सुष्टु सङ्गच्छते, तथापदेनैव तत्रेतरकारणोपसङ्ग्रहात्, इत्थमेव सर्वत्र दृष्टा दृष्टकारणात्मकपुरुष. दैवजन्योक्तिरपि न्याय्यैव, तदिदमुक्तं हरिभद्रसूरिभिः"तहभवत्तं जे काल-णियह-पुवकय पुरिस-किरियाओ। आखिवइ तहसहावं ता तदधीणं तयं पि भवे ॥१॥ एवं जेणेव जहा होयवं तं तहेव होइ त्ति । ण य दिवपुरिसकारा वि हंदि एवं विरुज्झन्ति ॥२॥" [बीजादिविंशतिकायाम् ] यद्येवं सर्वत्र देव-पुरुषकारोभयव्यापारस्तदा किञ्चित् कार्य दैवजन्यमेव किश्चिच्च पुरुषकारजन्यमेवेति विभागः सार्वजनीनः कथमिति चेत् ? कार्यत्वावच्छेदेन तयोः कारणत्वग्रहे तद्विभागः, अन्य. तरस्वल्प-बहुव्यापारवत्त्वस्यैव नियामकत्वकल्पनादिति गृहाण, स्वल्प-बहुव्यापारवत्वं चानुत्कटोत्कटकारणं पूर्वकृतमेव कारणं पुरुषकार एव कारणमित्येवमेककारणपरिशेषपक्षस्य चेत्यर्थः । पञ्चकारणाभ्युपगमपक्षस्य सम्यक्त्वम् , एककारणपरिशेषपक्षस्य च मिथ्यात्वमित्यत्र संमतिगाथासंवादमाह- तदाहुरिति । आचार्याः सिद्धसेनदिवाकर. सूरयः। कालो० इति-"कालः स्वभावो नियतिः पूर्वकृतं पुरुषकार इत्येकान्ताः। मिथ्यात्वं ते एव समासतो भवन्ति " इति संस्कृतम् । न चेत्यस्य शहनीयमित्यनेनान्वयः । तथाभव्यत्वेनैव तथाभव्यत्वलक्षणकारणेनैव । इतरान्यथासिद्धेः तथाभव्यत्वभिन्न कारणानामन्यथासिद्धत्वात् । समुदायपक्षः समुदितकालादिपञ्चकं कारणमिति पक्षः। अनतिप्रयोजनः न किञ्चित्प्रयोजनकः । निषेधे हेतुमाह- तथेति- तथाभव्यत्वघटकं यत् तथापदं, तदर्थकुक्षावित्यर्थः । न च तत्र तथाशोऽन्यकारणान्यथासिद्धयुपदर्शकः किन्तु कार्यव्यक्तिविशेषस्य भव्यत्वनिरूपकस्य परिचायकः, व्यक्तिविशेषरूपकार्य-भव्यत्वरूपकारणयोरितरकारण-भव्यत्वात्मककारणयोश्च परस्परव्याप्तेः, 'तथाभव्यत्वं यत्र तत्र निरुक्तकार्यव्यक्तिः, निरुक्तकार्यव्यक्तिर्यत्र तत्र तथाभव्यत्वम्' इति । 'तथाभव्यत्वं यत्र तत्रान्याखिलानि कारणानि, यत्रान्यान्यखिलानि कारणानि तत्र तथामव्यत्वमित्याकारायाः परिचायकश्चेत्याह-व्यक्तिविशेषेति । तस्य तथाशब्दस्य। उक्तार्थे भगवदचनं प्रमाणयति- अत एवेति- अस्य 'सङ्गच्छते' इत्यनेनान्वयः । जे० इति- "यद् यथा भगवता दृष्टं तत् तथाविपरिणमति" इति संस्कृतम्। तथापदेनैवेति- तथा विपरिणमतीत्यत्रोक्ततथापदेनैवेत्यर्थः। इत्थमेव उक्तप्रकारेणैव । अत्र श्रीहरिभद्रसूरिवचनं प्रमाणयति- तदिदमुक्तमिति । तहमव्वत्तमिति- " तथाभव्यत्वं यत् काल-नियति-पूर्वकृत-पुरुषकारादीन् । आक्षिपति तथास्वभावं तत् तदधीनं तदपि भवेत् ॥ एवं येनैव यथा भवितव्यं तत् तथैव भवतीति । न च देव-पुरुषकारा अपि हन्दि एवं विरुद्धयन्ते ॥” इति संस्कृतम् । पृच्छति- यद्यवमिति । उत्तरयति- कार्यत्वावच्छेदेनेति । तयोः दैव-पुरुषकारयोः। तद्विभागः किञ्चित् कार्य दैवजन्यमेव, किञ्चिच्च पुरुषकारजन्यमेवेति विभागः । नन्वेवं कार्यत्वावच्छेदेन तयोः कारणत्वग्रहे सर्व कार्य दैवजन्यं पुरुषकारजन्यं चेति सुतरां तद्विभागोऽसङ्गत इत्यत आह- अन्यतरेति-देव-पुरुषकारयोरन्यतरस्मिन् यत् स्वल्पबहुव्यापारवत्त्वं तस्यैव तद्विभागे नियामकत्वस्य कल्पनादिति जानीहि, अर्थाद् यस्मिन् कार्ये दैवस्य स्वल्पव्यापारः पुरुषकारस्य बहुव्यापारस्तत् कार्य पुरुषकारजन्यमेवेति, यस्मिन् कार्ये तु पुरुषकारस्य स्वल्पव्यापारो देवस्य बहुव्यापारस्तत्कार्य दैवजन्यमेवेत्येवं विभागस्तयोः कार्यत्वावच्छेदेन कारणत्वग्रहेऽपि सम्भवतीत्यर्थः । अस्मिन् कार्ये देवस्य बहुव्यापारवत्वं पुरुषकारस्याल्पव्यापारवत्वमिति, एतस्मिन् कार्य पुनः पुरुषकारस्य बहुव्यापारवत्त्वं देवस्य च स्वल्पव्यापारवत्त्वमिति केन प्रमाणेन कल्प
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy