________________
१४
नयामृततरङ्गिणी-तरणिभ्यां समलङ्कृतो नयोपदेशः ।
अङ्क:
विषयः
१८६ क्रमेणोपययोव्यख्यानं पद्यो स्पष्टी
करणरूपम् । १८७ शुद्धाशुद्धनैगमनयप्रकृतिकं न किविन्मतं, तस्य हि सङ्ग्रह-व्यवहारयोरेवान्तर्भाव इत्युपदर्शकं सप्तदशोत्तरशततमपद्यम् । १८८ संग्रह व्यवहारनयाभ्यां पृथग्व्यवस्थापितमपि वैशेषिकदर्शनमन्योऽन्यनिरपेक्षतया स्वमताप्रहतो मिथ्यात्वमित्यावेदकमष्टादशोत्तरशततमपद्यम् ।
१८९ अत्र प्रमाणतया ये वयणिज्जविअप्पेति सम्मतिगाथा दर्शिता ।
अङ्कः
विषयः
महाभूतानि तत्र मूलप्रकृति र विकृति
रितीश्वर कृष्णकारिका प्रमाणम् । १७८ एतेषां स्पष्टीकरणं, प्रकृतेः क्रियमाणानीति गीतावचनसंवादश्च । १७९ एतन्मतखण्डनपरं नैयायिकानां मतपदर्शितम् ।
१८० साङ्ख्य-वेदान्तदर्शनयोर्मन्तव्य साम्येन भेदाभावाद् विभिन्ननयप्रकृतिकत्वं न युक्तमित्यभिप्रायकाशापरं द्वादशोत्तरशततमपद्यम् ।
१८१ आत्मनो निर्लेपत्व-निर्गुणत्व-विभुत्वानि, अध्यासाद् व्यवहारश्च मतपपादितः ।
१८२ वेदान्तदर्शनेऽशुद्धत्वं साङ्ख्यदर्शने शुद्धत्वमित्याशङ्कितुरभिप्रायान्तरस्या वेदकं त्रयोदशोत्तरशततमपद्यं, तत्र साङ्ख्यमते आत्मनः कर्त्तृत्वं प्रातिभासिकं, वेदान्तिमते तव्यावहारिकनिर्वाच्यमिति भावितम् । १८३ चतुर्दशोत्तरशततमपद्यावतरणे सत्कावादित्वेन साङ्ख्यस्य न व्यवहारानुरोधित्वमिति दर्शितम् । १८४ नैगमनयेऽनुत्पत्तिपक्षो निर्युक्तौ दर्शितोऽनुत्पत्तिस्वीकर्तृसाङ्ख्यमतं नैगमप्रकृतिकं, ततो वेदान्ति- साङ्ख्यदर्शनयोः सङ्ग्रह - व्यवहारता सम्मति - दर्शिता न युक्तेति शङ्कितुरभिप्रायावेदकं चतुर्दशोत्तरशततमपद्यम् । १८५ उक्तशङ्कासमाधानपरे पञ्चदशोत्तरशततमषोडशोत्तरशततमपद्ये, तत्र वेदान्तमुख्य सिद्धान्ते दृष्टिसृष्टिवादे स्वप्नोपमं विश्वमिति व्यवहारलेशोऽपि नास्ति, साङ्ख्यशास्त्रे च नानात्मव्यवस्था व्यव हारत इत्यभिप्रायेण सम्मतायुक्त - विवेकः ।
पत्र-पङ्किः
३४८ २
३४९ ३
३५० ७
३५१ ७
३५१
९
३५२ २
३५२
९
३५३ ३
३५३ ११
पत्र-पङ्किः
३५३ १५
३५५ ५
३५५ १२
३५६ ३
१९० वस्तुमात्रस्य स्वत एव सामान्यविशेषणात्मकत्वमित्यत्र स्वतोऽनुवृत्तिव्यतिवृत्तिभाज इत्यन्ययोगव्यवच्छेदद्वात्रिंशिकापद्यं संवादकमुपदर्शितम् । १९१ स्वतन्त्रद्रव्यपर्यायोभय विषयकत्वेन नैगमनयो भिन्नस्ततश्च वैशेषिकनयप्रादुर्भाव इत्युपदर्शक मे कोनविंशत्युत्तरशततमपद्यम् । १९२ सौत्रान्तिक- वैभाषिक योगाचार माध्यमिका बौद्धा ऋजुसूत्र - शब्दसमभिरूढैवम्भूतनयेभ्यः संजाता इत्युपदर्शकं विंशत्युत्तरशततमपद्यम् । १९३ सौत्रान्तिकादीनां चतुर्णां विषयभेदोपदर्शनेन स्वरूपभेदोपदर्शकं ' अर्थो ज्ञानसमन्वित' इति पथमुपदर्शितम् । ३५८ ६ १९४ वैभाषिकस्य शब्दनयपक्षपातित्वं योगाचार - माध्यमिकयोः समभिरूढैवभूतपक्षवर्त्तित्वं निष्टङ्कितम् । १९५ व्याकरण- साहित्यादिशास्त्रस्य विस्तरो नयसंयोगज:, आदित एव तत्प्रवृत्तौ नानानयविवक्षाया उपजीवनातू, मीमांसक मतस्यापि तथात्वं निर्णीतमेकविंशत्युत्तरशततमपद्येन ।
३५७ १
३५७ ९
३५८ १
३५८ ९
३५९ ३