________________
मयासततरङ्गिणी-तरङ्गिणीतरणिभ्या समतो नयोपरयः ।
--
अङ्कः
विषयः पत्र-पतिः प्रतिपादकं व्युत्तरशततमपद्यं तयाख्यानं च ।
. २८८ ५ ११६ उक्ताहार्यारोपकारणेच्छाजनकविधि
जन्यज्ञानविषयप्रतिष्ठाबोधकविधिवाक्यानां फलवत्त्वत आध्यात्मिकाभासानां मतं वक्ष्यमाणं तिरस्कृतं
भवतीत्युपदर्शकं चतुरुत्तरशततमपद्यम् । २९० ४ ११७ शाश्वतप्रतिमार्चने प्रतिष्ठाद्यनपेक्षायां
तत्रैव तस्याः फले व्यभिचारेणाशाश्वाता पूजायां प्रतिष्ठितं पूजये. दिति, अप्रतिष्ठितं न पूजयेदिति विधिनिषेधौ न सम्भवत इत्याध्यात्मिकाभासमतस्योपदर्शकं पञ्चोत्तरशततम. पद्यम् ।
२९० १२ ११८ ज्ञानविधिप्राधान्यमाश्रित्य शाश्वता
शाश्वतार्चासु पूजादिविधयोऽपि विभे. देन व्यवस्थिता इत्येवमुक्तमतनिरासहेतोरुपदर्शक षडुत्तरशततमपद्य
तद्विवरणं च। ११९ स्थापनायाः समहनयेऽप्यतिरिक्त
निक्षेपतयाऽवश्यस्वीकर्तव्यत्वमुप
संहृतम्। १२. नाम्ना व्यवहारवत् स्थापनयाऽपि
व्यवहारो भवतीति स्थापना व्यवहारो नाभ्युपगच्छतीत्यर्द्धजरतीयं केषाश्चिदाचार्याणां मतं न युक्तं संप्रहे स्थापनासाधकयुक्तिनिकरस्यात्रापि भावा
दित्युपदर्शकं सप्तोत्तरशततमपद्यम् । -२९३ १ १२१ ऋजुसूत्रो द्रव्यनिक्षेपं नाभ्युपगच्छती...
त्यभ्युपगन्तृभिनव्यतार्किकैव्यावश्यक. सूत्रवचनव्याख्यानं कथं कर्तुं शक्य
मित्युपदर्शकमष्टोत्तरशततमपद्यम् । २९३ ९ १२२ उकाया निक्षेप-नययोजनाया निग
मनपरं नवोत्तरशततमपद्यम् । २९४ २ १२३ दर्शन-नययोजनाप्ररूपणे ब्रह्मवादिदर्शनं
अरः विषयः पत्र-पतिः
शुद्धद्रव्यार्थिकप्रभवं, तत्रैके ब्रह्मवादिनः शब्दसन्मात्रमिच्छन्ति, अन्ये चित्सन्मात्रमित्युपदर्शकं दशोत्तरशततमपद्यम् ।
२९४ ६ १२४ तत्र प्रथममते संवादकतयोपदर्शितस्य
" अनादिनिधनं ब्रह्मेति भर्तृहरिकृत
वाक्यपदीयगतस्यार्थ उपदर्शितः। २९४ ११ १२५ तन्मते शब्द एव जगतस्तत्त्वमित्यत्रा
नुमानं दर्शितम् । । १२६ प्रमाणं चिदात्मकमेवानुभूयते. इति न ।
तत्र शब्दरूपत्वं सिदयतीत्याशापाकृता, तत्र व्यवहारे आश्रयणीयस्य साकारस्य ज्ञानस्य वागूरूपता विना. ऽसम्भवे " वापता चेत्" इति
भर्तहरिपक्षतया प्रमाणमुपदर्शितम् । २९६ , १२७ एतन्मतावलम्बनेन वैयाकरणैः प्रति
पादितस्य शब्दार्थयोरमेदसम्बन्धस्य
युक्तत्वं व्यवस्थापितम् । २९६ ६ १२८ संग्रहनयप्रसूतशब्दब्रह्मावतविचारेऽर्थस्य
शब्दात्मकत्वे शब्दानुभवस्य साक्षित्व
मुपपादितं निगमितं च। २९७ ७ १२९ चाक्षुषज्ञानमभिलापासंस्पृष्टमर्थ विषयी
करोतीति शब्दभिन्नोऽर्थ इति परवादिशङ्कापाकरणम् , तत्र यथा विशुद्ध
माकाशमिति हरिपद्यद्वयसंवादः। २९८ २ १३. व्यवहारसत्यस्य प्रामारामादिप्रपश्च
स्याविद्यासहायशब्दब्रह्मोपादानकत्वाविद्या-तन्मूलकप्रपञ्चविगमेऽवशिष्टं शुद्धं
शब्दब्रह्मैव मोक्ष इत्युपसंहृतम् । २९८ ९ १३१ चित्सन्मात्रं ब्रह्मैव तत्त्वं, तदेवा
निर्वचनीयस्य जगत उपादानमित्यर्थ
ब्रह्मवादिवेदान्तिमतस्योपवर्णनम् । २९९ ४ १३२ तस्यैकस्यैव ब्रह्मणोऽज्ञातरूपोपाधितो
जीवेश्वरविभागो विश्वप्रतिबिम्बभावावलम्बनेनोपपादितः ।
२९९ ५ १३३ अज्ञानं त्वनाद्यनिर्वचनीयमायाऽविद्यादि
२९२
.
.