SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ नयाहततरकिणी-तरशिणीतरविम्यां समाहतो नयोपदेशः । अहः विषयः पत्र-पतिः अब विषयः पत्र-पतिः रिकनिक्षेपकल्पनायां निक्षेपे यत्ता ८७ भावनिक्षेपलक्षणपरं भावो विवक्षितहानिरित्याशङ्का “जत्य य जं क्रियेति पद्यं तव्याख्यानं च। २६६ १० जाणिज्जा" इत्यनुयोगद्वारवचनेन ८८ घटोपयोगमात्रात् कथं भावघट इति निक्षेपान्तरकल्पनाया दोषानावहत्वे. प्रश्नप्रतिविधानम् । नापाकृता। २५९ ६ ८९ एकस्मिन्नपि द्रव्ये आत्मनामाकृति. ७८ तत्राभिप्रायकी स्थापनैव वैज्ञानिको कारण-कार्यतापुरस्कारेण, नामादिभावनिक्षेपो वेति कल्पान्तरम् , निक्षेपाश्चत्वारो महाभाष्ये पक्षान्तरण प्रन्थकृता विपश्चितमेतदलकारचूड़ा- - प्रतिपादिताः। मणिवृत्तौ। २६. १ ९० एतत्प्रतिपादिका “ अहवा वत्थु७९ प्रश्न-प्रतिविधानाभ्यां निष्कृष्टनाम भिहाणं" इति महाभाष्यगाथा लक्षणव्यवस्थापनम् । दर्शिता। २६७ १३ ८. स्थापनालक्षणप्रतिपादकं “यत् तु तदर्थ ९१ अस्मिन् पक्षे “व्यक्त्याकृतिजातयः वियुक्तं" इति पद्यमुल्लिख्य तदर्थः पदार्थः" इति गौतमसूत्रव्याख्यानप्रतिपादितः। २६१ ५ वत् "नाम-स्थापना-द्रव्य-भावतस्तद्रव्यनिक्षेपलक्षणप्रतिपादकं 'भूतस्य न्यासः" इति तत्त्वार्थसूत्र इति सूत्रभाविनो वा' इति पद्यमुल्लिख्य व्याख्यानमिति दर्शितम्। २६८ १ तदर्थो दर्शितः। २६२ २ । ९२ अप्रज्ञाभिधाद्ययोगतो नामादिचतुष्टयस्य ८२ द्रव्य-निक्षेपे सम्प्रदायः- द्रव्यघटस्ता वस्तुत्वाव्याप्यत्वाशा यत्राप्रमादिवद् द्विधाऽऽगमतो नोआगमत इत्यादि भिन्नवस्तुवं तत्र नामादिचतुष्टय. भावितम् । मिति व्याप्तरुपगमेन वारणीयेत्यष्टा८३ अनुपयोगो द्रव्यमित्यस्य निष्कर्षः, शीतितमपद्ये एकोननवतितमपद्ये। चोक्त. नोआगमतो द्रव्यघटो झशरीर-भव्य व्याप्तिरनुयोगद्वारनिश्चितेति । २६८ ८ शरीर-तव्यतिरिक्तभेदेन त्रिविधो ९३ उक्तव्याप्तिप्रतिपादकमनुयोगद्वारसूत्रविविच्य दर्शितः। २६२ ७ । मुपनिबद्धम् । २६९ १० ८४ द्रव्यपदार्थस्याप्राधान्येन योग्यतया च . ९४ उक्तप्रायिकव्याप्स्यभिधानं तत्त्वार्थद्विधा प्रयोगो दृष्टान्तोपेतो दर्शितः, कृन्मतेनेति तत्त्वार्थवचनमुक्तिम्। २७० २ अनुयोगद्वारसत्रे योग्यता त्रिविधेति भावितम् । २६३ २ ९५ प्रायिकव्याप्यनभ्युपगन्तुमतद्वयमुप८५ अस्मिन् विषये कायोत्सर्गनियुक्ती न्यस्य दूषितं नवत्येकनवति-त्रिनद्रव्यकायनिरूपणप्रस्तावे प्रश्न-प्रति वतितमपद्यैः । २७. ५ विधानमुखेन "जंतु पुरकखडभावं". ९६ तत्रादिष्टजीव-द्रव्याभ्यां द्रव्यन्यासस्य इत्याद्यावश्यकभाष्यगाथामिविस्तृता अप्रज्ञाप्ये जिनप्रज्ञानाम्नश्च सम्भव विचारणोपनिबद्धा। प्रतिपादकस्य प्रथमपद्यस्य तद्दषण६ योग्यता प्रतिकार्य यथासम्प्रदायं द्रव्य परयोर्द्वितीयतृतीयपद्ययोश्च क्रमेण व्यवहारहेतुर्विशिष्याश्रयणीयेति व्याख्यानम् । २७. ११ निगमनम् । २६६ ४ | ९७ धीसंन्यस्तगुण-पर्यायो द्रव्यजीव इत्ये
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy