________________
नयाहततरकिणी-तरशिणीतरविम्यां समाहतो नयोपदेशः । अहः विषयः पत्र-पतिः अब विषयः पत्र-पतिः रिकनिक्षेपकल्पनायां निक्षेपे यत्ता
८७ भावनिक्षेपलक्षणपरं भावो विवक्षितहानिरित्याशङ्का “जत्य य जं
क्रियेति पद्यं तव्याख्यानं च। २६६ १० जाणिज्जा" इत्यनुयोगद्वारवचनेन
८८ घटोपयोगमात्रात् कथं भावघट इति निक्षेपान्तरकल्पनाया दोषानावहत्वे.
प्रश्नप्रतिविधानम् । नापाकृता।
२५९ ६ ८९ एकस्मिन्नपि द्रव्ये आत्मनामाकृति. ७८ तत्राभिप्रायकी स्थापनैव वैज्ञानिको
कारण-कार्यतापुरस्कारेण, नामादिभावनिक्षेपो वेति कल्पान्तरम् ,
निक्षेपाश्चत्वारो महाभाष्ये पक्षान्तरण प्रन्थकृता विपश्चितमेतदलकारचूड़ा- -
प्रतिपादिताः। मणिवृत्तौ।
२६. १ ९० एतत्प्रतिपादिका “ अहवा वत्थु७९ प्रश्न-प्रतिविधानाभ्यां निष्कृष्टनाम
भिहाणं" इति महाभाष्यगाथा लक्षणव्यवस्थापनम् ।
दर्शिता।
२६७ १३ ८. स्थापनालक्षणप्रतिपादकं “यत् तु तदर्थ
९१ अस्मिन् पक्षे “व्यक्त्याकृतिजातयः वियुक्तं" इति पद्यमुल्लिख्य तदर्थः
पदार्थः" इति गौतमसूत्रव्याख्यानप्रतिपादितः।
२६१ ५
वत् "नाम-स्थापना-द्रव्य-भावतस्तद्रव्यनिक्षेपलक्षणप्रतिपादकं 'भूतस्य
न्यासः" इति तत्त्वार्थसूत्र इति सूत्रभाविनो वा' इति पद्यमुल्लिख्य
व्याख्यानमिति दर्शितम्।
२६८ १ तदर्थो दर्शितः।
२६२ २ । ९२ अप्रज्ञाभिधाद्ययोगतो नामादिचतुष्टयस्य ८२ द्रव्य-निक्षेपे सम्प्रदायः- द्रव्यघटस्ता
वस्तुत्वाव्याप्यत्वाशा यत्राप्रमादिवद् द्विधाऽऽगमतो नोआगमत इत्यादि
भिन्नवस्तुवं तत्र नामादिचतुष्टय. भावितम् ।
मिति व्याप्तरुपगमेन वारणीयेत्यष्टा८३ अनुपयोगो द्रव्यमित्यस्य निष्कर्षः,
शीतितमपद्ये एकोननवतितमपद्ये। चोक्त. नोआगमतो द्रव्यघटो झशरीर-भव्य
व्याप्तिरनुयोगद्वारनिश्चितेति । २६८ ८ शरीर-तव्यतिरिक्तभेदेन त्रिविधो
९३ उक्तव्याप्तिप्रतिपादकमनुयोगद्वारसूत्रविविच्य दर्शितः।
२६२ ७ । मुपनिबद्धम् ।
२६९ १० ८४ द्रव्यपदार्थस्याप्राधान्येन योग्यतया च .
९४ उक्तप्रायिकव्याप्स्यभिधानं तत्त्वार्थद्विधा प्रयोगो दृष्टान्तोपेतो दर्शितः,
कृन्मतेनेति तत्त्वार्थवचनमुक्तिम्। २७० २ अनुयोगद्वारसत्रे योग्यता त्रिविधेति भावितम् ।
२६३ २
९५ प्रायिकव्याप्यनभ्युपगन्तुमतद्वयमुप८५ अस्मिन् विषये कायोत्सर्गनियुक्ती
न्यस्य दूषितं नवत्येकनवति-त्रिनद्रव्यकायनिरूपणप्रस्तावे प्रश्न-प्रति
वतितमपद्यैः ।
२७. ५ विधानमुखेन "जंतु पुरकखडभावं".
९६ तत्रादिष्टजीव-द्रव्याभ्यां द्रव्यन्यासस्य इत्याद्यावश्यकभाष्यगाथामिविस्तृता
अप्रज्ञाप्ये जिनप्रज्ञानाम्नश्च सम्भव विचारणोपनिबद्धा।
प्रतिपादकस्य प्रथमपद्यस्य तद्दषण६ योग्यता प्रतिकार्य यथासम्प्रदायं द्रव्य
परयोर्द्वितीयतृतीयपद्ययोश्च क्रमेण व्यवहारहेतुर्विशिष्याश्रयणीयेति
व्याख्यानम् ।
२७. ११ निगमनम् ।
२६६ ४ | ९७ धीसंन्यस्तगुण-पर्यायो द्रव्यजीव इत्ये