________________
ब्रह्मसूत्रशिखाहीनः कषायाम्बरदण्डभृत् । - एकरात्रि वसेद् ग्रामे नगरे च त्रिरात्रिकम् ॥८०॥ विप्राणामावसथेषु विधूमेषु गताग्निषु । ब्रह्मभिक्षां चरेद्धंसः कुटिकावासमाचरेत् ॥८१॥ हंसस्य जायते ज्ञानं तदा स्यात्परमो हि सः । । चातुर्वर्ण्यप्रभोक्ता च स्वेच्छया दण्डभृत्तदा ॥८२॥ प्रपञ्चमिथ्या कठवल्लिका च ख्यातं जने भागवतं पुराणम् । इत्यादिशास्त्राणि बहूनि तेषां तत्सम्प्रदायस्तु कृशोऽत्र लोके ॥८३॥
॥ इति जैमिनीयमतम् ॥ अथ योगमतं ब्रूमः शैवमित्यपराभिधम् । ते दण्डधारिणः प्रौढकौपीनपरिधायिनः ॥८४॥ कम्बलिकाप्रावरणा जटपटलशालिनः । भस्मोद्धूलनकर्तारो नीरसाहारसेविनः ॥८५॥ .. दोर्मूले तुम्बकभृतः प्रायेण वनवासिनः । आतिथ्यकर्मनिरताः कन्दमूलफलाशनाः ॥८६॥ सस्त्रीका अथ निःस्त्रीका निःस्त्रीकास्तेषु चोत्तमाः । पञ्चाग्निसाधनपराः प्राणलिङ्गधराः करे ॥८७॥ विधाय दन्तपवनं प्रक्षाल्यांहिकराननम् । स्पृशन्ति भस्मनाऽङ्गं त्रिस्त्रिः शिवध्यानतत्पराः ॥८८॥ यजमानो वन्दमानो वक्ति तेषां कृताञ्जलिः । ॐ नमः शिवायेत्येवं शिवाय नम इत्यसौ ॥८९॥ तेषां च शङ्करो देवः सृष्टिसंहारकारकः । तस्यावताराः सारा ये तेऽष्टादश तदर्चिताः ॥१०॥
• ९२ .