SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ॐनमो नारायणाय तद्भक्ताः प्रवदन्त्यदः । प्रणामकाले तेऽप्याहुः पदं तत्तु नमोऽन्तकम् ॥३४॥ बीटेति भारते ख्याता दारवी मुखवस्त्रिका । दयानिमित्तं भूतानां मुखनिःश्वासरोधिका ॥३५॥ यदाहुस्तेघ्राणादनुप्रयातेन श्वासेनैकेन जन्तवः । हन्यन्ते शतशो ब्रह्मन्नणुमात्राक्षरवादिना ॥३६॥ दयार्थं जलजीवानां गलनं धारयन्ति ते । शास्त्रेषुपदिशन्त्येवं भक्तानां पुरतः सदा ॥३७॥ षट्त्रिंशदङ्गुलायामं विंशत्यङ्गुलविस्तृतम् । दृढं गलनकं कुर्याद्भूयो जीवान् विशोधयेत् ॥३८॥ नियन्ते मिष्टतोयेन पूतराः क्षारसम्भवाः । क्षारतोयेन तु परे न कुर्यात् सङ्करं ततः ॥३९॥ लूताऽऽस्यतन्तुगलितैकबिन्दौ सन्ति जन्तवः । सूक्ष्मा भ्रमरमानास्ते नैव मान्ति त्रिविष्टपे ॥४०॥ कुसुम्भकुङ्कमाम्भोवन्निचितं सूक्ष्मजन्तुभिः । न दृढेनापि वस्त्रेण शक्यं शोधयितुं जलम् ॥४१॥ (उत्तरमीमांसायां गलनकविचारोऽयम्) साङ्ख्या निरीश्वराः केचित् केचिदीश्वरदेवताः । ये ते निरीश्वरास्तेऽमी नारायणपरायणाः ॥४२॥ विष्णोः प्रतिष्ठां कुर्वन्ति साङ्ख्यशासनसूरयः । चैतन्यप्रमुखैः शब्दैस्तेषामाचार्य उच्यते ॥४३॥ प्रत्यक्षमनुमानं च शाब्दं चेति प्रमात्रयम् । अन्तर्भावोऽत्र शेषाणां प्रमाणानां सयुक्तिकः ॥४४॥ •८८ .
SR No.022471
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan
Publication Year2002
Total Pages146
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy