SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ६२ जैनदर्शनप्रवेशकः बद्धस्य कर्मणः साटो यस्तु सा निर्जरा मता । आत्यन्तिको वियोगस्तु देहादेर्मोक्ष उच्यते ॥५२॥ एतानि नव तत्त्वानि यः श्रद्धाते स्थिराशयः । सम्यक्त्वज्ञानयोगेन तस्य चारित्रयोग्यता ॥५३॥ तथाभव्यत्वपाकेन यस्यैतत्त्रितयं भवेत् । सम्यग्ज्ञान-क्रियायोगाज्जायते मोक्षभाजनम् ॥५४॥ प्रत्यक्षं च परोक्षं च द्वे प्रमाणे तथा मते । अनन्तधर्मकं वस्तु प्रमाणविषयस्त्विह ॥५५॥ अपरोक्षतयार्थस्य ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षमितरज्ज्ञेयं परोक्षं ग्रहणेक्षया ॥ ५६ ॥ येनोत्पाद-व्यय- ध्रौव्ययुक्तं यत् तत् सदिष्यते । अनन्तधर्मकं वस्तु तेनोक्तं मानगोचरः ॥५७॥ जैनदर्शनसंक्षेप इत्येष गदितोऽनघः । पूर्वापरपराघातो यत्र क्वापि न विद्यते ॥५८॥ वैशेषिकदर्शनम् देवताविषयो भेदो नास्ति नैयायिकैः समम् । वैशेषिकाणां तत्त्वे तु विद्यतेऽसौ निदिश्यते ॥५९॥ द्रव्यं गुणस्तथा कर्म सामान्यं च चतुर्थकम् । विशेषसमवायौ च तत्त्वषट्कं तु तन्मते ॥ ६०॥ तत्र द्रव्यं नवधा भूजलतेजोऽनिलान्तरिक्षाणि । कालदिगात्ममनांसि च गुणाः पुनः पञ्चविंशतिधा ॥ ६१ ॥ स्पर्श-रस-रुप-गन्धाः शब्दः सङ्ख्या विभाग - संयोगे । परिमाणं च पृथक्त्वं तथा परत्वापरत्वे च ॥६२॥
SR No.022469
Book TitleJain Darshan Praveshak
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan
Publication Year2009
Total Pages80
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy