SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ४७ सम्मतिसूत्रम् जीवो अणाइनिहणो जीव त्ति अनिअमओ न वत्तव्यो । जं पुरसाउअजीवो देवाउअजीविअविसिट्ठो ॥९६॥ संखिज्जमसंखिज्जं अणंतकप्पं च केवलं नाणं । तह रागदोसमोहा अन्ने वि अ जीवपज्जाया ॥९७॥ ___॥ दव्व कंडम् ॥ सामण्णम्मि विसेसो विसेसपक्खे अ वयणविण्णासो । दव्वपरिणाममण्णं दाएइ तयं व निअमेइ ॥९८॥ एगंतनिव्विसेसं एगंतविसेसियं च वयमाणो । दव्वस्स पज्जवे पज्जवा हि दवि निअत्तेइ ॥९९।। पच्चुप्पन्नं भावं विगयभविस्सेहिं जं समाणेइ । एअं पडुच्च वयणं दव्वंतरनिस्सिअं जं च ॥१०॥ दव्वं जहा परिणयं तहेव अत्थि त्ति तम्मि समयम्मि । विगयभविस्सेहि उ पज्जवेहि भयणा विभयणा वा ॥१०१॥ परपज्जवेहिं असरिसगमेहिं निअमेण निच्चमवि नत्थि । सरिसेहि वि वंजणओ अत्थी ण पुण अत्थपज्जाए ॥१०२॥ पच्चुप्पन्नम्मि वि पज्जयम्मि भयणागइं पडइ दव्वं । जं एगगुणाईया अणंतकप्पा गुणविसेसा ॥१०३।। कोवं उप्पायंतो पुरसो जीवस्स कारओ होइ । तत्तो विभएअव्वो परम्मि सयमेव भइअव्वो ॥१०४॥ रूवरसगंधफासा असमाणग्गहणलक्खणा जम्हा । तम्हा दव्वाणुगया गुण त्ति ते केइ इच्छंति ॥१०५।। दूरे ता अन्नत्तं गुणसद्दे चेव ताव पारिच्छं । जं पज्जवाहि(इ)ओ होज्ज पज्जवे चेव गुणसन्ना ॥१०६॥
SR No.022469
Book TitleJain Darshan Praveshak
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan
Publication Year2009
Total Pages80
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy