________________
३२
जैनदर्शनप्रवेशकः प्रज्ञातिशयविश्रान्त्यादिसिद्धेस्तत्सिद्धिः ॥१६॥ बाधकाभावाच्च ॥१७॥ तत्तारतम्येऽवधिमनःपर्यायौ च ॥१८॥ विशुद्धिक्षेत्रस्वामिविषयभेदात् तद्भेदः ॥१९॥ इन्द्रियमनोनिमित्तोऽवग्रहेहावायधारणात्मा सांव्यवहारिकम् ॥२०॥ स्पर्शरसगन्धरूपशब्दग्रहणलक्षणानि स्पर्शनरसनघ्राणचक्षुःश्रोत्राणीन्द्रियाणि द्रव्यभावभेदानि ॥२१॥ द्रव्येन्द्रियं नियताकाराः पुद्गलाः ॥२२॥ भावेन्द्रियं लब्ध्युपयोगौ ॥२३॥ सर्वार्थग्रहणं मनः ॥२४॥ नार्थालोको ज्ञानस्य निमित्तमव्यतिरेकात् ॥२५॥ अक्षार्थयोगे दर्शनानन्तरमर्थग्रहणमवग्रहः ॥२६॥ अवगृहीतविशेषाकाङ्क्षणमीहा ॥२७॥ ईहितविशेषनिर्णयोऽवायः ॥२८॥ स्मृतिहेतुर्धारणा ॥२९॥ प्रमाणस्य विषयो द्रव्यपर्यायात्मकं वस्तु ॥३०॥ अर्थक्रियासामर्थ्यात् ॥३१॥ तल्लक्षणत्वाद्वस्तुनः ॥३२॥ पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणपरिणामेनास्यार्थक्रियोपपत्तिः ॥३३॥ फलमर्थप्रकाशः ॥३४॥ कर्मस्था क्रिया ॥३५॥