SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकः सन्ति, त्वरितं गच्छत गच्छत शावकाः ॥८४|| प्रत्यक्षमेवैकं प्रमाणमित्यादिसंख्यानं तस्य संख्याभासम् ॥८५।। सामान्यमेव, विशेष एव, तद्द्वयं वा स्वतन्त्रमित्यादिस्तस्य विषयाभासः ॥८६॥ अभिन्नमेव, भिन्नमेव, वा प्रमाणात् फलं तस्य तदाभासम् ॥८७॥ सप्तमः परिच्छेदः नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः ॥७॥ स्वाभिप्रेतादशादितरांशापलापी पुनर्नयाभासः ॥२॥ स व्याससमासाभ्यां द्विप्रकारः ॥३॥ व्यासतोऽनेकविकल्पः ॥४॥ समासतस्तु द्विभेदो द्रव्यार्थिकः पर्यायार्थिकश्च ॥५॥ आद्यो नैगमसङ्ग्रहव्यवहारभेदात् त्रेधा ॥६॥ धर्मयोधर्मिणोर्धर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगमो नैगमः ॥७॥ सच्चैतन्यमात्मनीति धर्मयोः ॥८॥ वस्तुपर्यायवद् द्रव्यमिति धर्मिणोः ॥९॥ क्षणमेकं सुखी विषयासक्तजीव इति धर्मधर्मिणोः ॥१०॥ धर्मद्वयादीनामैकान्तिकपार्थक्याभिसन्धि गमाभासः ॥११॥ यथात्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादिः ॥१२॥
SR No.022469
Book TitleJain Darshan Praveshak
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan
Publication Year2009
Total Pages80
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy