SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ५३ અન્નત્થ સૂત્ર સંચાર થવાથી એ વગેરે આગારથી અન્યત્ર=આગાને છડીને માર માર્યોત્સર્ગ અલગ્ન અવિરાધિત થાવ, જ્યાં સુધી અરિહંત ભગવંતોને નમસ્કાર વર્ડ પારું નહિ, ત્યાં સુધી પોતાની કાયાને રસ્થાન વર્ડ મૌન વડે ધ્યાન વર્ડ વસિરાવું છું. ललितविस्तश: अन्यत्रोच्छ्वसितेन-उच्छ्वसितं मुक्त्वा योऽन्यो व्यापारस्तेनाव्यापारवत इत्यर्थः, एवं सर्वत्र भावनीयम्, तत्रोर्ध्वं प्रबलं वा श्वसितमुच्छ्वसितं, तेन, 'नीससिएणं ति=अधः श्वसितं निःश्वसितं, तेन, 'खासिएणं ति=कासितेन कासितं प्रतीतं, 'छीएणं ति-क्षुतेन, इदमपि प्रतीतमेव, 'जंभाइएणं'तिजृम्भितेन, विवृतवदनस्य प्रबलपवननिर्गमो जृम्भितमुच्यते, 'उडुएणं'ति-उद्गारितं प्रतीतं, तेन, 'वायनिसग्गेणं ति-अधिष्ठानेन पवननिर्गमो वातनिसर्गो भण्यते, 'भमलीए'त्ति-भ्रमल्या, इयं चाकस्मिकी शरीरभ्रमिः प्रतीतैव, 'पित्तमुच्छाए'ति-पित्तमूर्च्छया, पित्तप्राबल्यान्मनाङ्मूर्छा भवति। 'सुहुमेहिं अगसञ्चालेहिति-सूक्ष्मैः अगसञ्चारैः लक्ष्यालक्ष्यैर्गात्रविचलनप्रकारै रोमोद्गमादिभिः। 'सुहुमेहिं खेलसञ्चालेहिति-सूक्ष्मैः खेलसञ्चारैः, यस्माद्वीर्यसयोगिसव्व्यतया ते खल्वन्तर्भवन्ति। 'सुहुमेहिं दिट्ठिसञ्चालेहिति-सूक्ष्मैः दृष्टिसञ्चारैः निमेषादिभिः। 'एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुज्ज मे काउस्सग्गोत्ति'-एवमादिभिरिति, 'आदिशब्दाद् यदा ज्योतिः स्पृशति तदा प्रावरणाय कल्पग्रहणं कुर्वतोऽपि न कायोत्सर्गभङ्गः। आह-'नमस्कारमेवाभिधाय किमिति तद्ग्रहणं न करोति येन तद्भङ्गो न भवति?'। उच्यते, नात्र नमस्कारेण पारणमित्येतावदेव अविशिष्टं कायोत्सर्गमानं क्रियते, किन्तु यो यत्परिमाणो यत्र कायोत्सर्ग उक्तः, तत ऊर्ध्वं समाप्तेऽपि तस्मिन् नमस्कारमपठतो भङ्गः; अपरिसमाप्तेऽपि पठतो भङ्ग एव, स चात्र न भवतीति, न चैतत्स्वमनीषिकयैवोच्यते, यत उक्तमारे'अगणी उ छिंदिज्ज व बोहियखोभाइ दीहडक्को वा। आगारेहिं अभग्गो उस्सग्गो एवमाइएहिं।।१।।' आक्रियन्त इत्याकारा आगृह्यन्त इति भावना:-सर्वथा कायोत्सर्गापवादप्रकारा इत्यर्थः। तैःआकारैविद्यमानैरपि, न भग्नोऽभग्नः, भग्नः सर्वथा नाशितः, न विराधितोऽविराधितः, विराधितःदेशभग्नोऽभिधीयते, भूयात् 'मे'=मम कायोत्सर्गः। ललितविस्तरार्थ:-- ઉચ્છવસિતથી અન્યત્ર=ઉચ્છવસિતને છોડીને, જે અન્ય વ્યાપાર તેનાથી અવ્યાપારવાળા એવા મારો કાઉસ્સગ્ગ અભગ્ન થાવ એમ યોજન છે, એ રીતે સર્વત્ર=નિઃશ્વસિત આદિ સર્વ શબ્દોમાં, ભાવન કરવું, ત્યાં ઉષ્ણવસિત આદિ શબ્દોમાં, ઊર્ધ્વ અથવા પ્રબળ શ્વસિત ઉચ્છવસિત
SR No.022465
Book TitleLalit Vistara Part 03
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages292
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy