________________
ललितविस्तरा भाग-3
५४
આદર આદિનો ઉપન્યાસ છે, અને આ અનુષ્ઠાન જ આ રીતે=પ્રસ્તુત સૂત્ર દ્વારા પ્રણિધાન કરાય છે એ રીતે, અહીં=શર્કરાદિ જેવા શ્રદ્ધાદિ થવામાં, ઉપાય છે; કેમ કે તે તે પ્રકારે સદ્ભાવનું શોધન છે એ પ્રકારે પરિભાવન કરવું જોઈએ અને બીજા વડે પણ=અન્ય દર્શનકારો વડે પણ, કહેવાયું છે
કરણમાં આદર, પ્રીતિ, અવિઘ્ન, સંપત્તિનો આગમ, જિજ્ઞાસા અને તેના જાણનારાની સેવા સદનુષ્ઠાનનું लक्ष छे.
खानाथी = सहनुष्ठानथी, अभिलषित अर्थनी प्राप्ति छे; डेम डे तेनाथी = सहनुष्ठानथी, तेना लावनी = અભિલષિત અર્થને અનુકૂળ ભાવની, વિશુદ્ધિ છે, જે પ્રમાણે સહેતુના યોગથી ક્રમસર શેરડીથી શર્કરાની प्राप्ति छे. त्याहि.
पंडा :
परमतेनापि श्रद्धादीनां मन्दतीव्रादित्वं साधयन्नाह
इक्षुरसगुडखण्डशर्करोपमाः इक्ष्वादिभिः पञ्चभिर्जनप्रतीतेः उपमा-सादृश्यं येषां ते तथा, चित्तधर्म्मा:= मनःपरिणामाः, इति=एतस्यार्थस्य, अन्यैरपि तन्त्रान्तरीयैः, किं पुनरस्माभिः अभिधानात् भणनात् ? प्रकृतयोरेवोपमानोपमेययोर्योजनामाह- इक्षुकल्पं च इक्षुसदृशं च तद् आदरादि तस्मिन् = कायोत्सर्गे, आदरः= उपादेयभावः, 'आदि'शब्दात् करणे प्रीत्यादि, इति अस्मात्कारणाद्, भवति = संपद्यते, अतः = इक्षुकल्पादादरादेः क्रमेण=प्रकर्षपरिपाट्या, उपायवतः = तद्धेतुयुक्तस्य, शर्करादिप्रतिमं, शर्करा - सिता, 'आदि' शब्दात् पश्चानुपूर्व्या खण्डादिग्रहः (तत्प्रतिमं) तत्समं प्रत्येकं प्रकृतसूत्रोपात्तं ( श्रद्धादि ) = श्रद्धामेधादिगुणपञ्चकम् 'इतिः' परिसमाप्तौ ।
आह- किमिति दृष्टान्तान्तरव्युदासेनेक्ष्वाद्युपमोपन्यास इत्याशङ्क्याह
कषायादिकटुकत्वनिरोधतः, कषायाः = क्रोधादयः, 'आदि' शब्दादिन्द्रियविकारादिग्रहः त एव कटुकत्वं= कटुकभावः, तस्य निरोधादात्मनि, किमित्याह- शममाधुर्यापादनसाम्येन, शम: - उपशमः, स एव माधुर्यं = मधुरभावः शुभभावप्रीणनहेतुत्वात्, तस्य आपादनं विधानं, तेन तस्य वा साम्यं सादृश्यं; तेन चेतसो-मनसः, 'एवम्'= इक्ष्वाद्युपमानोपमेयतयोपन्यास आदरादीनाम्, 'इतिः' परिसमाप्तो, 'उपायवत' इति प्रागुक्तम्, अत उपायमेव दर्शयति, - एतदनुष्ठानमेव च प्रकृतकायोत्सर्गविधानमेव, न पुनरन्यत्, 'च: ' समुच्चये, एवम् = इति सामान्येनादरादियुक्तम्, इह इति = शर्करादिप्रतिमश्रद्धादिभवने, उपाय: = हेतु:, कुत इत्याहतथा तथा = तत्तत्प्रकारेण, सद्भावशोधनेन शुद्धपरिणामनिर्मलीकरणेन, इति = एतत्, परिभावनीयम् = अन्वयव्यतिरेकाभ्यामालोचनीयमेतद्, इदमपि परमतेन संवादयन्नाह - उक्तं च 'परैरपि' मुमुक्षुभिः, किमुक्तमित्याह 'आदरेत्यादिश्लोकद्वयं' सुगमम्, नवरम् ' अविघ्न' इति सदनुष्ठाननिहतक्लिष्टकर्म्मतया सर्वत्र कृत्ये विघ्नाभावः ।