SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ પુખ્ખરવરદી સૂત્ર अवतरशिर्डी : इत्यं श्रुतमभिवन्द्याधुना तस्यैव गुणोपदर्शनद्वारेणाप्रमादगोचरतां प्रतिपादयन्नाह - 'जाईजरामरण' इत्यादिअवतरशिद्धार्थ : આ રીતે=ગાથા-૨માં કહ્યું એ રીતે, શ્રુતને વંદન કરીને હવે તેના જ=શ્રુતના જ, ગુણના ઉપદર્શન દ્વારા=સમ્યક્ પરિણમન પામેલા શ્રુતના ફલને બતાવવા દ્વારા, અપ્રમાદ ગોચરતાને=શ્રુત અપ્રમાદનો વિષય છે તેને, બતાવતાં કહે છે सूभ : સૂત્રાર્થ : १५७ जाईजरामरणसोगपणासणस्स, कल्लाणपुक्खलविसालसुहावहस्स । को देवदाणवनरिंदगणच्चियस्स, धम्मस्स सारमुवलब्भ करे पमायं । । ३॥ Yब्भ-Yरा-मरा-शोधनो नाश ४२नार, ४८याला पुष्ठ विशाण सुजने सावनार हेवદાનવ-નરેન્દ્ગગણથી અર્ચિત એવા શ્રુતધર્મના સારને પામીને કોણ પ્રમાદ કરે ? અર્થાત્ विवेडी प्रभाह डरे नहि ॥३॥ ललितविस्तरा : अस्य व्याख्या - जातिः = उत्पत्तिः, जरा = वयोहानिलक्षणा, मरणं प्राणनाशः, शोकः = मानसो दुःखविशेषः, जातिश्च जरा च मरणं च शोकश्चेति द्वन्द्वः, जातिजरामरणशोकान् प्रणाशयति = अपनयति जातिजरामरणशोकप्रणाशनः, तस्य, तथा च श्रुतधम्र्मोक्तानुष्ठानाज्जात्यादयः प्रणश्यन्त्येव; अनेन चास्यानर्थप्रतिघातित्वमाह, कल्यम् = आरोग्यं, कल्यमणतीति कल्याणं, कल्यं शब्दयतीत्यर्थः, पुष्कलं= संपूर्णम्, न च तदल्पं, किन्तु विशालं विस्तीर्णं, सुखं प्रतीतं, कल्याणं पुष्कलं विशालं सुखम् आवहति=प्रापयति, कल्याणपुष्कलविशालसुखावहः, तस्य, तथा च श्रुतधर्म्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन चास्य विशिष्टार्थप्रसाधकत्वमाह, कः प्राणी, देवदानवनरेन्द्रगणार्चितस्य श्रुतधर्म्मस्य, सारं = सामर्थ्यम्, उपलभ्य = दृष्ट्वा विज्ञाय कुर्यात् प्रमादं सेवेत ? संचेतसश्चारित्रधम्र्मे प्रमादः कर्त्तुं न युक्त इति हृदयम् । ललितविस्तरार्थ : खानी व्याण्या = गाथानी व्याण्या, भति = उत्पत्ति = नवा भवनो ४न्म, ४रा=वयनी हानि स्वाइप ४रा, भररा=प्राणनाश, शोङ = मानसहुःणविशेष = प्रतिडून संयोगवन्य मानसहुःणविशेष, भति, भरा, भरा जने शोड से प्रभारी द्वंद्व समास छे, भति-भरा-भरा - शोडने नाश डरनार
SR No.022465
Book TitleLalit Vistara Part 03
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages292
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy