SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ લલિતવિસ્તરા ભાગ-૧ आभ, आइगराणं तित्थयराणं सयंसंबुद्धाणं मात्रा पहोनुं खत्यार सुधी वर्शन र्यु से रीते हिमां જન્માદિપ્રપંચને કરનારા ભગવાનનું તીર્થંક૨૫ણું અન્ય જીવો સાથે અસાધારણ એવા સ્વયં સંબોધ દ્વારા છે, એથી નમુન્થુણં સૂત્રમાં આ ત્રણ પદો દ્વારા ભગવાનની સ્તોતવ્યસંપદાની પ્રધાન એવી સાધારણ-અસાધારણ હેતુસંપદા બતાવાઈ; કેમ કે ભગવાન આદિમાં કરનારા હોવાથી સ્તોતવ્ય છે, એ સ્તોતવ્યસંપદાનો પ્રધાન એવો સાધારણ હેતુ છે અને ભગવાન તીર્થને કરનારા હોવાથી અને સ્વયંસંબોધવાળા હોવાથી સ્તોતવ્ય છે, એ બે સ્ત્રોતવ્યસંપદાના પ્રધાન એવા અસાધારણ હેતુ છે. II पंनिडा : 'तथे 'त्यादि तथा = तेन प्रकारेण, प्रतिविशिष्टं भव्यत्वमेव तथाभव्यत्वं, आदिशब्दात् तदन्यकालादिसहकारिकारणपरिग्रहः, तेषां सामग्री - संहतिः, तस्या यः परिपाकः = विपाकः = अव्याहता स्वकार्यकरणशक्तिः तस्मात्, प्रथमसम्बोधेऽपि= प्रथमसम्यक्त्वादिलाभेऽपि, किं पुनस्तीर्थकरभवप्राप्तावपरोपदेशेनाप्रथमसम्बोध इति 'अपि 'शब्दार्थः, स्वयंसंबुद्धा इति योगः, कुत इत्याह- 'स्वयोग्यताप्राधान्यात् ' = स्वयोग्यताप्रकर्षो हि भगवतां प्रथमबोधे प्रधानो हेतु:, लूयते केदारः स्वयमेवेत्यादाविव केदारादेर्लवने । १५५ 'न वै' इत्यादि - 'न वै' नैव कर्मणः- क्रियाविषयस्य कर्म्मकारकस्येत्यर्थो, योग्यताऽभावे - क्रियां प्रति विषयतया परिणतिस्वभावाभावे, तत्र कर्मणि, क्रिया = सदाशिवानुग्रहादिका, क्रिया भवति, किन्तु ? क्रियाभासैव, कुत इत्याह- स्वफलाप्रसाधकत्वाद् = अभिलषितबोधादिफलाप्रसाधकत्वाद्ः एतदपि कुत इत्याह- प्रयासमात्रत्वात् क्रियायाः, कथमेतत्सिद्धमित्याह- अश्वमाषादो कर्म्मणि, आदिशब्दात् कर्पासादिपरिग्रहः, शिक्षापक्त्याद्यपेक्षया शिक्षां, पक्तिम्, आदिशब्दाल्लाक्षारागादि वाऽपेक्ष्य सकललोकसिद्धमेतत् क्रियायाः प्रयासमात्रत्वं, भवतु नामापरकर्तृकायाः क्रियायाः इत्थमक्रियात्वं, न पुनः सदाशिवकर्तृकायाः, तस्या अचिन्त्यशक्तित्वादित्याशङ्क्याह- 'इति' एवं कर्म्मणो योग्यताऽभावे क्रियायाः अक्रियात्वे एकान्तिके सार्वत्रिके च सकललोकसिद्धे, न = नैव, अभव्ये= निर्वाणायोग्ये प्राणिनि सदाशिवानुग्रहः, यदि हि स्वयोग्यतामन्तरेणापि सदाशिवानुग्रहः स्यात्, ततोऽसावभव्यमप्यनुगृह्णीयात्, न चानुगृह्णाति, कुत इत्याह- सर्वत्र = अभव्ये, तत्प्रसङ्गात्=सदाशिवानुग्रहप्रसङ्गाद्, एतदपि कुत इत्याह- अभव्यत्वाविशेषात् को हि नामाभव्यत्वे समेsपि विशेषो ? येनैकस्यानुग्रहो नान्यस्येति एतत्परिभावनीयं यथास्वयोग्यतैव सर्वत्रफलहेतुरिति । पंािर्थ : : 'तथे 'त्यादि . सर्वत्रफलहेतुरिति ।। तथाभव्यत्वा..... त्याहिनो अर्थ अरे छे તથાતે પ્રકારથી, પ્રતિવિશિષ્ટ એવું ભવ્યત્વ જતે તે જીવમાં વર્તતા જે પ્રકારના ભવ્યત્વથી તે તે પ્રકારનું કાર્ય થાય છે તે તે પ્રકારના કાર્યને આશ્રયીને વિશિષ્ટ એવું ભવ્યત્વ જ, તથાભવ્યત્વ છે, आदि शब्दथी = " तथाभव्यत्वादि "भां रहेल आदि शब्दथी, तेनाथी अन्य=तथालव्यत्वथी अन्य, सेवा अलाहि३य सहकारी अशुगनो परिग्रह छे, तेखोनी = तथालव्यत्वाहिनी, सामग्री = संहति, तेनो=ते
SR No.022463
Book TitleLalit Vistara Part 01
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy