SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ આઈગરાણ १३७ ભગવાનના આત્મામાં જન્માદિપ્રપંચ સ્વીકારીએ તો, મુક્ત થયેલા આત્માઓમાં પણ જન્માદિપ્રપંચ સ્વીકારવાની આપત્તિ આવે; કેમ કે જેમ ભગવાનનો આત્મા અકર્તા હોવાથી તેઓમાં જન્માદિપ્રપંચ કરવાની યોગ્યતા નથી, છતાં ભગવાનના આત્માએ મુક્તિની પ્રાપ્તિ પૂર્વે જન્માદિપ્રપંચ કર્યો, તેમ સિદ્ધાત્મા પણ અકર્તા હોવાથી તેઓમાં જન્માદિપ્રપંચ કરવાની યોગ્યતા નથી, છતાં સિદ્ધાત્માને જન્માદિપ્રપંચની આપત્તિ આવે, આ પ્રકારનો અતિપ્રસંગદોષ આત્માને સર્વથા અકર્તા માનનારા મૌલિક સાંખ્યોને પ્રાપ્ત થાય, આ વસ્તુને બુદ્ધિમાન પુરુષે અન્વય દ્વારા અને વ્યતિરેક દ્વારા ભાવન કરવી જોઈએ, જેથી નક્કી થાય કે આત્મા કર્તુત્વ સ્વભાવવાળો છે. માટે ભગવાનના આત્માએ મુક્તિની પ્રાપ્તિ પૂર્વે આત્માદિગામી જન્માદિપ્રપંચને પ્રાપ્ત उसो. नि :अथ पराशङ्कां परिहरनाहनच-नैव, तत् यदुत तत्तत्काण्वादेरेवोक्तरूपस्य, तत्स्वभावतया=स आत्मना सह सम्बन्धयोग्यतालक्षणः स्वभावो यस्य तत्तथा तद्भावस्तत्ता तया, आत्मनो जीवस्य, 'तथा'-सम्बन्धयोग्यतायामिवास्मदभ्युपगतायां, सम्बन्धसिद्धिः काण्वादिनेति, कुत इत्याह- द्विष्ठत्वेन-द्व्याश्रयत्वेन; अस्य सम्बन्धस्य, उभयोः आत्मनः काण्वादेश्च; तथास्वभावापेक्षितत्वात्-संबन्धयोग्यस्वरूपापेक्षितत्वात्। विपक्षे बाधकमाह-अन्यथा आत्मनः सम्बन्धयोग्यस्वभावाभावे, कल्पनाविरोधात्-काण्वादेरेव स्वसम्बन्धयोग्यस्वभावेन आत्मना सम्बन्धसिद्धिरिति कल्पनाया व्याघातात्, कुत इत्याह- न्यायानुपपत्तेः न्यायस्यशास्त्रसिद्धदृष्टान्तस्यानुपपत्तेः, न च तथासम्बन्ध-सिद्धिरिति योज्यं, न्यायानुपपत्तिमेव भावयन्नाह-न-नैव, हिः यस्मात्, कण्विादेः उक्तरूपस्य तथाकल्पना-यामपि-अलोकाकाशे सम्बन्धयोग्यस्वभावकल्पनायामपि, किं पुनस्तदभाव इत्यपिशब्दार्थः, किमित्याह- अलोकाकाशेन प्रतीतेन सम्बन्धः अवगाह्यावगाहकलक्षणः, कुत एवं इत्याहतस्य तत्सम्बन्धस्वभावत्वायोगात्, तस्य अलोकाकाशस्य, तेन-काण्वादिना, सम्बन्धस्वभावत्वं तस्यायोगात्। भवतु नामैवं, तथापि कथं प्रकृतकल्पनाविरोध इत्याह- अतत्स्वभावे च-कर्माण्वादिना सम्बन्थायोग्यस्वभावे च, अलोकाकाशे विरुध्यते-असम्बन्धद्वारायातया अतत्स्वभावताकल्पनया निराक्रियते कर्माण्वादेस्तत्स्वभावताकल्पना इति एवं, न्यायानुपपत्तिः न्यायस्योक्तलक्षणस्यानुपपत्तिः, प्रयोगश्च - यो येन स्वयमसम्बन्धयोग्यस्वभावो भवति, स तेन कल्पितसम्बन्धयोग्यस्वभावेनापि न सम्बन्ध्यते, यथाऽलोकाकाशं कर्माण्वादिना, तथा चात्मा काण्वादिनैवेति व्यापकानुपलब्धिः। एवं तर्हि तत्स्वभावोऽप्ययमङ्गीकरिष्यते इत्याहतत्स्वभावताङ्गीकरणे चम्-काण्वादिसम्बन्धयोग्यरूपतत्स्वभावताभ्युपगमे च, अस्य आत्मनः, अस्मदभ्युपगतापत्तिः=अस्माभिर-भ्युपगतस्य कर्तृत्वस्यापत्तिः प्रसङ्गः। विक्षार्थ :अथ पराशङ्कां ..... प्रसङ्गः ।। पूर्वमा बारश्री स्थापन थु सामाने सर्वथा प्रपंयो
SR No.022463
Book TitleLalit Vistara Part 01
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy