________________
ભગવંતાણે
૧૫
सूत्र:
भगवंताणं ।।२।। सूत्रार्थ :
ભગવંતને નમસ્કાર થાઓ. Jારા ललितविस्त :तत्र 'भगः' समग्रेश्वर्यादिलक्षणः, उक्तं च'ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः। धर्मस्याथ प्रयत्नस्य षण्णां भग इतीङ्गना।।१।।' (१) समग्रं चैश्वर्य - भक्तिनम्रतया त्रिदशपतिभिः शुभानुबन्धिमहाप्रातिहार्यकरणलक्षणम्। (२) रूपं पुनः-सकलसुरस्वप्रभावविनिर्मितागुष्ठ(स्व)रूपाङ्गारनिदर्शनातिशयसंसिद्धम्। (३) यशस्तुरागद्वेषपरीषहोपसर्गपराक्रमसमुत्थं त्रैलोक्यानन्दकार्याकालप्रतिष्ठम्। (४) श्रीः पुनः-घातिकर्मोच्छेद(प्र.च्छेदन)-विक्रमावाप्तकेवलालोकनिरतिशयसुखसम्पत्समन्वितता परा। (५) धर्मस्तु सम्यग्दर्शनादिरूपो दानशीलतपोभावनामयः साश्रवानाश्रवो महायोगात्मकः। (६) प्रयत्नः पुनःपरमवीर्यसमुत्थ एकरात्रिक्यादिमहाप्रतिमाभावहेतुः समुद्घातशैलेश्यवस्थाव्यङ्ग्यः समग्र इति। अयमेवंभूतो भगो विद्यते येषां ते भगवन्तः, तेभ्यो भगवद्भ्यो नमोऽस्त्विति एवं सर्वत्र क्रिया योजनीया, तदेवंभूता एव प्रेक्षावतां स्तोतव्या इति स्तोतव्यसम्पत् ॥२॥ ललितविस्तरार्थ :त्यां='भगवंताणं' पहभां, 'भग' समग्रवाहिना लक्षवाको छे. सने हेवायु छ - "समयमैश्वर्य, ३५, यश, श्री, धर्म, प्रयत्न३५ छनी 'ना' से प्रकारे ना छे छे." (૧) અને સમગ્ર ઐશ્વર્ય- ભક્તિથી નમ્રપણાને કારણે ત્રિદલપતિઓ વડે=ઈન્દ્રો વડે, શુભના અનુબંધવાળું મહાપ્રાતિહાર્યોના કરણ સ્વરૂપ છે.
(૨) વળી, રૂપ - સકલ સુરો વડે પોતાના પ્રભાવથી વિનિર્માણ કરાયેલા અંગૂઠાના રૂપને અંગારાના નિદર્શનથી અતિશયવાળું સિદ્ધ છે.
(3) वजी, यश-राम-द्वेष परिष6-64सभा पराभवी समुत्य परामशेरववाथी Gua થયેલું, મૈલોક્યના આનંદને કરનારું, આકાલ પ્રતિષ્ઠ છે સદાકાલ રહેનારું છે.