________________
63
નમુત્યુi અરિહંતાણે लिया:
नमो० 'वपन'मित्यादिश्लोकः, वपनं-निक्षेपणं, धर्मस्य श्रुतचारित्ररूपस्य बीजं फलनिष्पत्तिहेतुः, धर्मबीजं, 'तस्याऽत्मक्षेत्रे' इति गम्यम्, किं तदित्याह- ‘सत्प्रशंसादि', सत्-संशुद्धं, तच्चेत्थंलक्षणं'उपादेयधियाऽत्यन्तं संज्ञाविष्कम्भणान्वितं। फलाभिसन्धिरहितं संशुद्धं ह्येतदीदृशम्।।'
प्रशंसादि-वर्णवादकुशलचित्तोचितकृत्यकरणलक्षणम्, तद्गतं-धर्मगतम्, 'तच्चिन्तादि', तस्य-धर्मस्य, चिन्ता-अभिलाषः, आदिशब्दात् सत्श्रुत्यादि वक्ष्यमाणम्, अंकुरादि-अंकुरसत्काण्डादि वक्ष्यमाणमेव, फलसिद्धिस्तु निर्वृतिरिति प्रतीतार्थमेव, 'चिन्ता' इत्यादि श्लोको भावितार्थ एव, 'फलं' इत्यादि श्लोकः, फलं-साध्यं, किं तदित्याह-प्रधानमेव ज्येष्ठमेव, फलमिति पुनः सम्बध्यते, ततः प्रधानमेव फलं फलमाहुः, अवधारणफलमाह-नानुषङ्गिकमित्यपि नोपसर्जनभवमपीति, दृष्टान्तमाह-'पलालादिपरित्यागात्' पलालपुष्पे परित्यज्य, कृषोकर्षणे, धान्याप्तिमिव बुधाः सुधियः, अत एव' इत्यादि, अत एव-फलं प्रधानमेवेत्यादेरेव हेतोः, 'चकारो'ऽर्थप्राप्तमिदमुच्यत इति सूचनार्थः, मन्यन्ते-प्रतिपद्यन्ते, तत्त्वभावितबुद्धयः परमार्थदर्शिधियः, मोक्षमार्गक्रियां सम्यग्दर्शनाद्यवस्थां एकां अद्वितीयादिरूपां मोक्षमार्गत्वेन, 'पर्यन्तफलदायिनी' मित्यादि मोक्षरूपचरमकार्यकारिणीं शैलेश्यवस्थामित्यर्थः, अन्यावस्थाभ्यो ह्यनन्तरमेव फलान्तरभावेन मोक्षाभावात्। विवार्थ:
नमो० ..... मोक्षाभावात् ।। 'मोत्थु मतgi' पनी व्यायामां वपनं त्याt raisal અર્થ કરતાં પંજિકાકાર કહે છે –
શ્રત-ચારિત્રરૂપ ધર્મનું બીજ ફલનિષ્પતિનો હેતુ, ધર્મબીજ છે, તેનું આત્મક્ષેત્રમાં=ધર્મબીજનું આત્મારૂપી ખેતરમાં, વપર=વિક્ષેપણ.
arlswi आत्मक्षेत्रे में प्रारत AGE अध्यार , तावा आत्मक्षेत्र इति गम्यम् अम खछे. ते शुंछ ?=धर्मलीनुं वपन शुंछ ? मेथी 5 छ - સત્રાંસા આદિ છે. હવે સત્રશંસાદિનો અર્થ કરે છે – सत्सं सने तसं मावा eagnागुंछ - “અત્યંત ઉષાદેવબુદ્ધિને કારણે સંજ્ઞાના વિધ્વંભણથી અન્વિતઆહારાદિ દસ સંજ્ઞાઓના તિરોધાનથી યુક્ત, લવી અભિસંધિથી રહિત આલોક-પરલોકના ફળની આશંસાથી રહિત, એવું આ પ્રશંસાદિ કાળમાં વર્તતું ચિત્ત, આવા પ્રકારનું સંશુદ્ધ છે–ફળપાકના આરંભ સદશ સંશુદ્ધ છે–વીતરાગભાવરૂપ ફળને પ્રગટ કરવાની ક્રિયાના પ્રારંભ ३५ शुद्ध छे."