SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ 40 લલિતવિસ્તરા ભાગ-૧ 'तद्व्याख्यानम्' इत्यादि, 'अभक्ष्यास्पर्शनीयन्यायेने ति, -भक्ष्यमपि गोमांसादि कुत्सितत्वादभक्ष्यं, तथा स्पर्शनीयमपि चाण्डालादि कस्यचित् कुत्सितत्वादेवस्पर्शनीयं, त एव न्यायो दृष्टान्तः, तेन। 'तद्भावानुपपत्तेरिति-उपेयव्यभिचारिण उपायस्य उपायत्वं नोपपद्यते इति भावः। 'वैद्यविशेषपरिज्ञानादिति-वैद्यविशेष इव परिज्ञानं, तस्मात्, अयमत्र भावो- यथा वैद्यविशेषात् साध्यव्याधिनिवर्तते, तथा परिज्ञानादनाभोगमात्रमिति। 'तदज्ञानुपहसनमिति-स्वयंज्ञातज्ञेयानभिज्ञानुपहसनम्, विवादपरित्यागः तदनभिज्ञैः सहेति गम्यते, 'अज्ञबुद्धिभेदाकरणमिति-सम्यक्चैत्यवन्दनाद्यजानतां तत्राऽप्रवृत्तिपरिणामाऽनापादनम्, 'प्रज्ञापनीये नियोग' इतिप्रज्ञापनीयमेव सम्यक्करणे नियुक्त इति। उक्तस्येत्यादि, उक्तस्य-वचनाऽदिष्टस्य चैत्यवन्दनादेः, तदेव विशिनष्टि 'विज्ञातस्य' वचनानुसारेणैव विनिश्चितिवषयविभागस्य, 'तत्तत्कालयोगिनः' तेन तेन चित्ररूपेण कालेन तदवसरलक्षणेन सम्बन्धवतः, इत्थमुक्तं विशेषणम्, क्रियां विशेषयन्नाह-'तदासेवनसमये' तस्योक्तस्य करणकाले, 'तथोपयोगपूर्व' आसेव्यमानानुरूप उपयोग: 'पूर्वो'-हेतुर्यत्र तद्यथा भवति 'शक्तितः' स्वशक्तिमपेक्ष्य, न तु तदतिक्रमेणापि, तथाक्रिया उक्तानुरूपप्रकारवान् व्यापारः। आह किमुक्तक्रियया? व्याख्याफलभूतादुक्तज्ञानादेवेष्टफलसिद्धिसम्भवादित्याशङ्क्याह न-नैव, औषधज्ञानमात्रात्' क्रियारहितादौषधज्ञानात् केवलाद् ‘आरोग्य' रोगाभावः, कुत इत्याह 'क्रियोपयोग्येव तत्', यतः क्रियायां चिकित्सालक्षणायाम् उपयुज्यते उपकुरुते, तच्छीलं च यत्तत्तथा। नाऽरोग्योपयोगवदपीति एवकारार्थः, 'तद्' इति - औषधज्ञानमात्रं, क्रियाया एवारोग्योपयोगात्। तर्हि क्रियैवोपादेया, न ज्ञानम्? इत्याशङ्क्याह 'न चेय'मित्यादि, न च-नैव, इयं वन्दनादिक्रिया, यादृशी तादृशी यथा तथा कृता, शस्ता=इष्टसाधिका मता, किन्तु ज्ञानपूर्विकैव शस्ता भवतीति। ___'चिन्तामणिरत्नावाप्तिहेतु 'रिति, चिन्तामणिरेव रत्नं मणिजातिप्रधानत्वाच्चिन्तामणिरत्न, पृथग्वा चिन्तामणिरत्ने, तस्य तयोर्वाऽवाप्तिहेतुः; अभाग्य इति कृत्वा। पंजियार्थ :_ 'प्राकृतशैल्येति ..... इति कृत्वा ।। भने प्रकृतीची मीमा प्ररे 64व्यस्त छ में तना स्वा५guथी भा शतपाया(२५॥३५, मा='नमुत्थुणं' सूत्रमi, 'णं' 64व्यस्त . 'च' સમુચ્ચયમાં છે. પ્રાકૃતશૈલીથી વાક્યાલંકારપણારૂપે ‘' શબ્દ કેમ ઉપન્યસ્ત છે, તેમાં હેતુ કહે છે – संस्कृतम पाया ३५ माना='णं' शना, प्रयोग सान छ. प्राकृतशैल्या इह उपन्यस्तः में प्रारे, uside =eleAedhi प्राकृतशैल्या इति चेहोपन्यस्तः में पारा 4थी अन्य 416 છે, અને વ્યક્તિ છે=પૂર્વે પ્રથમ પાઠના કરેલ અર્થથી તે પાઠાંતરનો અર્થ સ્પષ્ટ છે.
SR No.022463
Book TitleLalit Vistara Part 01
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy