________________
प्रन्थकार कृत पञ्च तथा उद्धरण-सूची
३६५
पृष्ट
१९२
१०१
९५, २५०
२८२ ७८,७९
...
२८२ ३०३
...
२३५
२८०
ततो वेदान्तपक्षेण (अं.)... ... : ततः स्वर्गापवर्गाप्तिः (ग्रं.) . तथा क्षेत्रशमेदोऽपि (पं.) तद्गुणैरपकृष्टानाम् ( मीमांसाश्लोकवार्तिक पृ. ६ तरति शोकं तरति पाप्मानम् ( ) तस्साच्च विपर्यासात् (सांख्यकारिका १९) .. तस्मात् तपस्लेपानात् ( )... ... तस्मादात्मन आकाशः (तैचिरीयोपनिषत् २.१.१) तस्य भासा सर्वमिदं विभाति (कठोपनिषद् ५-१५) त्रिगुणमविवेकि विषयः (सांख्यकारिका ११) ... दीपो यथा निर्वतिमभ्युपेतः ( सौन्दरनन्द १६-२८) दुःखजन्मप्रवृत्ति (न्यायसूत्र ११११२) दुःखत्रयाभिषातात् (सांख्यकारिका २) दृष्टवदानुभविकः (सांख्यकारिका २)... देहकार्यों बीकः ( ) ... ... देहगुणो जीवः ( ) ... देहात्मको जीवः ( ) ... ... देहात्मिका देहकार्या (उद्धृत-प्रमाणवार्तिकभाष्य पृ.५३) द्रव्यं गुणः क्रिया जातिः (उद्धृत-सत्यशासनपरीक्षा) द्राव्योऽरेऽयंमात्मा (बृहदारण्यकोपनिषत् ४-५-६) बा सुपणी सयुजा (मुण्डकोपनिषत् ३-१-१) ... धर्मशत्वनिषेधस्तु (तत्त्वसंग्रह का. ३१२८) ... धर्मेण गमनम् (सांख्यकारिका ४४) ... ध्रुवा द्यौर्बुवा पृथिवी (ऋग्वेद १०.१७३-४, ५) न वीतमन्तःकरणम् (प.) ... नामुक्तं धीयते कर्म (उद्धृत-व्योमवती पृ. २०) नारायणं प्रवियतीत्याह ( ) ... नित्यद्रम्पवृत्तयोऽन्याः (प्रशस्तपाद भाष्य पृ. ५५)
NA
१८१
२८५
१९१
२३६
२३४