________________
हुम्मच प्रति के पाठान्तर
३५३
मुद्रित
पाठान्तर १४२ १२ धर्मि
धर्मी १४३ १०.११ शानान्धकारारित्वयोः अज्ञानारित्वान्धकारारित्वयोः १४४ ११ प्रतिषेध इति प्रतिषेधं इति (x) १४५ ५ परब्रह्म
परं ब्रह्म १४५ ९ वृत्तिरूप
वृत्तिरूपेण १४५ १० अर्थप्रकाश इति अर्थः प्रकाशते इति १४५ ११.१३ परब्रह्म...
परं ब्रह्म... १४६ ४ भवतीति
भवति १४६ ७ ब्रह्मणो
परं ब्रह्मणो १४६ ७ ...रूपस्य नित्य रूपस्य नित्यं १४७ ७ कारणत्वात् । कारणकत्वात् १४७ ११ उर्णनाभ
ऊर्णनाभ १४८ ११ प्रमितिः
प्रमितिरिति १४९ १.२ ब्रह्मरूपे व्यवस्थिते ब्रह्मरूपेत्यवस्थिते (x) १४९ ६ ...दूषणाच्च
दूषणत्वाच्च १४९ ८ ...सिद्धिः
...सिद्धेः । १५० २ अनिर्वचनीयत्वाभावः अनिर्वाच्यत्वाभावः १५१ ११ यत् यत् यहां पर निम्नपाठ छूट गया है: “कार्यद्रव्यं तत्त
स्वपरिमाणादल्पपरिमाणावयवारब्धं यथा पटः।" १५२ ६ अद्रव्यत्वात्
अद्रव्यत्वात् अभावत्वात् १५२ १० ...गोचरत्वेन ...गोचरत्वे १५३ १ उत्तरान्तवत्वात् उत्तरान्तवत्वात् उभयान्तवत्वात् १५३ ३ चेत्
चेन. १५३ १० भिन्नत्वात् .
विभिन्नत्वात् १५४ ५ स
सच १५४ ९ प्रपंचबाध्य ... . प्रपंचस्य बाध्य... १५४ १० ...अनन्तबाधितत्वात् अनन्तबोधेन बाधितत्वात् वि.त.२३
...सिद्धः।