SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ३०७ प्रशान्ति ग्रन्थकृत्– प्रशस्तिः मा बौद्ध प्रचुरं प्रजल्प किमिदं चार्वाक ते चापलं किं वैशेषिक गर्वितोऽसि किमिदं सांख्य प्रगल्भायसे । किं मीमांसक मस्तके न बिभृषे सद्यः प्रणामाञ्जलिं प्रोद्भूतो भुवि भावसेनमुनिपः त्रैविद्यचक्रेश्वरः ॥ १ ॥ कस्त्वं छान्दस पद्मभूरहमहो कुत्र स्थिता भारती जग्राह प्रतिवादि गोत्रपविभृत् श्रीभावसेनो हि ताम् । श्रुत्वैवं स हरिर्जगाम जलधिं माहेश्वरोद्रीश्वरं शेषा ये प्रतिवादिनः स्वसदनेष्वेव स्थिता मौनिनः ॥ २ ॥ कवयः के वादिनः के मृदुमधुरवचोवाग्मिनः के नराणां परमत्रैविद्यचक्रेश्वर तव चरणे भावसेनत्रतीन्द्र | स्मरणशा ये विशुद्धया प्रणमनसहिता ये प्रपूजान्विता ये कवयस्ते वादिनस्ते मृदुमधुरवचोवाग्मिनस्ते धरित्र्याम् ॥ ३ ॥ निटलतटाघटितवर्णन बदु [ प ] तटे घटयति वाचाटविधेरपि । त्रैविद्यो भावसेनो मुनिरभिनवविधिरधुना जयति जगत्याम् ॥४॥ षट्तर्क शब्दशास्त्रं स्वपरमतगता शेषराद्धान्तपक्षं वैद्यं वाक्यं विलेख्यं विषमसमविभेदप्रयुक्तं कवित्वम् । संगीतं सर्वकाव्यं सरसकविकृतं नाटकं वेत्सि सम्यग् विद्यत्वे प्रवृत्तिस्तव कथमवनौ भावसेनत्रतीन्द्र ॥ ५ ॥ परं [र]राद्धांत पयोधिवारिधिभवं तर्कांबुजा सुशबदरसालंकृतिरीतिनि[ नि] सर्गकविताकाव्यं [व्य ] प्रबंधप्रबंधुरभावाभिनयप्रवीणनेसेदं बुद्धाधि[ दि]वादीभकेसरि भूमिस्तुत भावसेनमुनिपं त्रैविद्यचक्रेश्वरं ॥ ६ ॥ बलवन्नैयायिकानेकपमदहरकंठीखं सांख्यभूभृत्कुलवज्रायुधं बौद्धमेघानिलमतिचटुचार्वाकपक्षोग्रदावा नलमत्युद्दंडमीमांसकबलगलकीनाशपाशं यशःस्त्री. तिलकं त्रैविद्यचक्रेश्वरनेने नेगळ्दं भावसेनवतींद्रं ॥ ७ ॥ बिरुदमाणेले योगमार्मलयदिरु चार्वाकमारांतुमच्चरिसलुवेडेले होगु बौद्ध निजगर्वाटोपमं माणु सं(इ) तिरु मीमांसकमीरिमच्चरधिनुद्धं बारधि [ दि]रु सांख्य दुधरनीबंधने भावसेन मुनिपं त्रैविद्यचक्रेश्वरं ॥ ८ ॥ चार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं सशाब्द तद्वैतं पारमर्षः सहितमुपमया तत्त्रयं चाक्षपादः ।
SR No.022461
Book TitleVishva Tattva Prakash
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh
Publication Year1964
Total Pages532
LanguageHindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy