SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ -८१] सांख्यदर्शनविचारः २६५ स्यात्मोपादानकारणकत्वेन महदुपादानकारणकत्वाभावात् । तथा हि। अहंप्रत्ययःनमहदुपादानकारणक:आत्मोपादानकारणकत्वात् अनुभववत् । ननु अहंप्रत्ययस्थात्मोपादान कारणकत्वमसिद्धमिति चेन्न। अहंप्रत्ययः आत्मोपादानकारणकः स्वसंवेद्यत्वात् अनुभववदिति तत् सिद्धेः। नापि तृतीयः पक्षः अहंप्रत्ययवेद्यार्थस्य आत्मत्वेन महतः सकाशादुत्परययोगात्। ननु अहंप्रत्ययवेद्योऽर्थो अहंकार एव न त्वात्मेति चेन्न। अहं ज्ञाता अहं सुखो अहं दुःखी अहमिच्छाद्वेषप्रयत्नवानित्यहंकारस्यैव ज्ञानादिविशिष्टतया प्रतीत्यङ्गीकारे अपरात्मपरिकल्पनावैयर्थ्यप्रसंगात्। एतद्व्यतिरेकेणापरात्मपरिकल्पनायर्या प्रमाणाभावाच्च। अथ परार्थ्य चक्षुरादीनां संघाताच्च शयनादिवदिति प्रमाणमस्तीति चेन्न। सिद्धसाध्यत्वेन हेतोरकिंचित्करत्वात् । कुतः चक्षुरादीनां शानादिविशिष्टार्थत्वेनास्माभिरप्यङ्गीकरणात्। तस्मान्महतः सकाशादहंकारः समुत्पद्यत इति यत् किंचित् । तथा तस्मादहंकारात् षोडशगणानामुत्पत्तिरित्यज्यसंभाव्यमेव । रूप में अस्तित्व हमने भी स्वीकार किया है-उस से अहंकार और आत्मा में भेद सिद्ध नही होता । आः बुद्धि से अहंकार उत्पन्न होता है यह कथन भी अनुचित है । अहंकार से सोलह तत्त्वों की उत्पत्ति भी इसी प्रकार असभ्भव हैअहंकार तो स्वसंवेद्य चेतन तत्व है तथा इन्द्रिय एवं तन्मात्र जड पुद्गल द्रव्य के विकार हैं। ग्यारह इन्द्रिय शरीर के अवयव है अतः उन का जड पुद्गल द्रव्य से निर्मित होना स्पष्ट है। इसी प्रकार गन्ध, रस आदि तन्नात्र भी पृथ्वी आदि पुद्गलों के गुण हैं अतः वे भी जड हैं। पांच तन्मात्रों से पांच महाभूतों की उत्पत्ति होना भी सम्भव नही। इन में आकाश तो नित्य है-वह शब्द से उत्पन्न नही हो सकता। आकाश को नित्य मानने का कारण यह है कि वह सर्वगत है-समस्त मूर्त द्रव्यों १ तर्हि एवंभूतोऽहंकार एव भवतु अपरात्मपरिकल्पनया किम् । २ समस्तवस्तुपराथ्य इति आत्मार्थ चक्षुरादीनां संघातात् मीलनात् । आत्मा परोऽर्थः अहंकारभिन्नत्वात्। यथा चक्षुरादेः संधारात् शयनादौ सुखं भवति तथा पारार्थ्यम् । वस्तुसकाशात् आत्मनः सुखम् । ३ निद्रादिशय्यादि आत्मनः भवति न त्वहंकारस्य ।
SR No.022461
Book TitleVishva Tattva Prakash
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh
Publication Year1964
Total Pages532
LanguageHindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy