________________
( ३७ ) ornर्बुरादिभेदभिन्नानां गवां प्रतिगोपं विभिन्ना वर्गणाः खल्ववस्थापितवानित्येष दृष्टान्तः, अयमत्रोपनयः । इह
पपतिकुचिकर्णकल्पस्तीर्थकृत् गोपकल्पेभ्यः शिष्येभ्योऽव्यामोहार्थं गोमण्डलसदृशं पुद्गलास्तिकायमेकद्वित्रिसङ्ख्याता सङ्ख्यातानन्तादिपरमा वौदारिकवैक्रियाहार कतैजसभाषादिवर्गणाविभागेन प्ररूपितवान् इत्यादीत्यलमतिप्रसङ्गेनाप्रस्तुतत्वाद् विशेषजिज्ञासुना चावश्यककर्मप्रकृतिकर्मग्रन्थादिवृत्तिभ्योऽवसेयम्। शब्दशास्त्रविद्भिरपि वर्णानां स्थाननिरूपणप्रसङ्गे स्थानपदव्याख्यामिषेणशब्दोत्पत्तिप्रतिपादनद्वारातत्पौगलिकत्वमाख्यायि । यदुचुर्हेमसूरिपादाः स्वकृत सिद्ध हेम शब्दानुशासने । 'यत्र पुद्गलस्कन्धस्य वर्णभावापत्तिस्तत्स्थानम् ' ॥ किञ्चाङ्गलभूमिजैरपि प्रज्ञाशालिभिःशब्दस्यपौद्गलिकत्वं निरचायि, तथाहि शब्द: पौद्गलिक एव फोनोग्राफ्नामकयन्त्रेण संह्रियमाणत्वाद् बधिरकाचादिना च निरुध्यमानत्वादित्यादि । ननु शब्दनिमित्तानां कोष्ट वायूनामेव यन्त्रविशेषतोऽवष्टभ्याभिधारणं नतु शब्दानां यतस्तेषामभिधारणेऽभ्युपगम्यमाने नानादिग्व्यवस्थित पुरुषश्रोत्राभिमुखानां वक्तृसाम्मुखीनयन्त्राभिधारएवद्विरुद्ध दिग्व्यवस्थितयन्त्राभिधार