________________
(२७ ( इति वचनात् अस्तिकायः प्रदेशसङ्घात इत्यर्थः, आकाशश्च तदस्तिकायश्चाकाशास्तिकायस्तेनाकाशास्तिकायेन, भदन्त इति परमगुर्वामन्त्रणं,जीवन्ति प्राणान्धारयन्तीति जीवास्तेषां जीवानां, जीवाश्चेतनावन्तस्तविपरीता अजीवास्तेषामजीवानां, चःसमुच्चये, किमिति स्वसमभिव्याहृतपदार्थतावच्छेदकधर्मेण धमिज्ञानविषयिणीच्छा किमोऽर्थः, प्रवर्त्तते,भगवानाह'गोयमा' इति कोमलामन्त्रणे गौतम, आकाशास्तिकायः जीवद्रव्याणां चाजीवद्रव्याणां च भाजनभूतः, अनेन इदमुक्तं भवति सत्यस्मिजीवादीनामवगाहः प्रवर्तते एतस्यैव प्रनितत्वादिति, भाजनभावमेवास्य दर्शयन्नाह-एगेण वि' इत्यादि, एकेन परमाण्वादिना, 'सेत्ति'असौ आकाशास्तिकायप्रदेश इति गम्यते, पूर्णो भृतः, तथा द्वाभ्यामपि ताभ्यामसौ पूर्णः,शतमपि मायादेकस्मिन्प्रदेशे, कोटिशतेनापि पूर्णोऽसावस्ति, एवं कोटिशतसहस्नमपि मायात् । ननु कथमेतदुच्यते यत्र एकोऽणुर्माति तत्र द्वौ शतं सहस्राण्यपि मायादिति चेत्, न, पुद्गलानां परिणामस्य विचित्रत्वात्, यथाऽपवरकाकाशमेकप्रदीपप्रभापटलेनापि पूर्यते द्वितीयमपि प्रभापटलं तत्र माति यावच्छतमपि तेषां तत्र माति । ननु मूर्तयोः समानदेशविरुद्धत्वमिति न्यायात् एकत्र