________________
षष्ठः सोपानः ।
२९ मतं पराचक्रे । स्वदेहपरिमाणे चात्मनि वैभवाभिमानो यौगानामधचक्रे । उपान्त्यविशेषणेनात्माद्वैतमतं तिरश्चक्रे । चरमेण पुनश्चाaat निराचक्रे । एवम्भूतस्य जीवस्य सम्यग्ज्ञानक्रियाभ्यां घातिकर्मचतुष्कप्रहाणप्रभवे केवलज्ञाने सति भवोपग्राहिकर्मचतुष्कसंक्षयनिबन्धनः सर्वथा स्वरूपलाभः परमानन्दो जागर्त्तीति ॥ इति श्रीन्यायतीर्थप्रकरणे नयस्वरूपनिरूपणरूपः षष्ठः सोपानः ॥ ६॥